SearchBrowseAboutContactDonate
Page Preview
Page 775
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) 133 OPENING 6544. मुकुन्दानन्दमिश्रभाणः श्रीगणेशाय नमः । श्रीमुकुन्दानन्दभारण: वंदे वंदारुमंदारमिन्दुभूषणनंदनं । प्रमंदानंदसंदोहबंधुरं सिन्धुराननम् ।।१।। कंठालिंगन मंगलं धनकुचाभोगोपभोगोत्सवं, श्रोणीसंगमसौभगं च सततं मत्प्रेयसीनां पुनः। प्राप्तुं कोऽयमितीय॑येव यमुनाकूले बलाद्यः स्वयं, गोपीनामहरदुकूलनिचयं कृष्णः स पुष्णातु वः ।। मुकुन्दानन्दनाम्ना तु भाणेनानेन तोषितः । कमलांकमनः कामं कल्लोलयतु मंगलम् ।।२५६॥ कृति लसदलंकृति रसविदो बुधा ये। मम प्रसन्नहदया दयाजलधयो बहू कुर्वते । तदीयपदपद्मयोरयमयं प्रणामाञ्जलिः, सरोजमुकुलाकृतिः शिरसि सततं न्यस्यते ॥२५०।। इति श्रीमत्काशीपति कविराजराजविरचितो मुकुन्दानन्दनाममिश्रभाणः संपूर्णः । शके १७६८ धाश्यब्दे ज्ये० कृ० १० मंदवासरे पुस्तकं समाप्तिमगमत् । CLOSING COLOPHON Post-colophonic OPENING 6554. रतिमन्मथनाटकम ॥ श्रीशं वंदे॥ ॐ नमः । श्रीमदच्युतचरणारविन्दाय ।। साकूता: शशिशेखरे सुरसरित्याविष्कृतानादरा:, स्मेरा भृगिरिटावनन्यशरणे दीने दयामेदुराः । वात्सल्यप्रचुराः प्रसूनविशिखे रत्या प्रसादोत्तराः, कल्याणस्मितरंगयंतु जगतां मातुः कटाक्षाङ्क,राः ॥१॥ नान्द्यन्ते सूत्रधारः-नेपथ्याभिमुखमवलोक्य-प्रार्य संनिधौ हि मे तावत् । प्रविश्य नटी........देवि-वत्सात्रैव मन्मंदिरसन्निहितां शृङ्गारपरिखामधिष्ठाय स्वनियोगमशून्यं कुरु । मन्मथ:-(सानन्दवाष्प) अम्ब श्रेयसामतिभूमि गमितोऽस्मि । तेविः (देवि)-वत्स, किं ते भूयः प्रियमादिशामि। मन्मथ-सप्रणाम, अंब, किमितोऽपि प्रियतरमस्ति मे । कालाक्षोऽपि वशीकृतो ननु मया मातर्यदेभिः शरैः मर्मायावी स च शंबरो यदवशान्मध्ये रणं शायितः । एका प्रार्थयता रति यदपरा लब्धा च मायावती त्वत्सान्निध्यजुषोऽद्य तन्मम किमाशास्यांतरं वर्तते ॥२८॥ CLOSING Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018015
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages818
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy