SearchBrowseAboutContactDonate
Page Preview
Page 774
Loading...
Download File
Download File
Page Text
________________ 132 Catalogue of Sanskrit & Prakrit Manuscripts, Pt. III-B (Appendix) CLOSING स्वातप्रोत्साहनाथ शृंगाररसपरिपूर्णा महाप्रेम्णा प्रकाशिता या प्रभावली नाम नाटिका तस्या अभिनयाय समाज्ञापयिष्यंतीति । सकलनिधिमवाप्य प्रोद्यतश्चन्द्र एषो 'जय जय जय शब्दं व्याहरंतु द्विजेन्द्राः । परिणममुख रागा लक्ष्यते वासवाशा तरणिकिरणतापं तावदुत्सारयन्ती ।। COLOPHON तथापीदमस्तु भरतवाक्यं सुवर्णवाक्यार्थरसप्रकाशा सुपूरिताशा किरणप्रबंधैः । मनोरथप्राप्तिकरा कवीनां प्रभावली मंगलमातनोतु ।। इति निष्क्रान्ताः सर्वे । चतुर्थोङ्कः। इति श्रीपाश्चात्यगौडान्वयभूषणश्रीवेदवेदान्तसारहारविराजमानहृदयश्रीवैद्यनाथमिश्रतत्पुत्रसकलशास्त्रार्थविवेचकश्रीलालमिधात्मजहरजीवन मिश्रविरचिता प्रभावली नाम नाटिका संपूर्णा । श्रीरस्तु, संवत् १७५२ श्रावण मासे कृष्णपक्षे द्वितीयायां बुधवासरे लिखितम् । 6542. मदनसंजीवनो भारण: भरायास्तु स गेहेषु यद्वाहो गूढतस्करः । पत्र नायकनामापि लालसोति विवर्णवित् ॥१॥ Post-colophonic OPENING प्रपिच क्षेमायास्तु दिगम्बरस्य च वपुः सौन्दर्यलेशः पुरा यदृष्ट्वा किल दारुकावनमुनिस्त्रैणं पुरोवर्तत। तूर्यत्कंचुकमस्तकांचिविगलन्नीवीप्रहृष्यन्मुखं सर्वाङ्गेण निरूढरोमविततिस्विन्नांगमुत्कम्पनम् ॥२॥ CLOSING विचिन्त्य-प्रलमेतेन प्रिये श्रूयतामवधानतः त्वं गृहं त्वं धनं मित्रत्वं बंधुस्त्वमीक्षणम् । त्वं कल शरीरं त्वं त्वं मनस्त्वं ममासवः ।।१०२॥ पुंसो बाहुयुगस्य संभवफलं यस्यां कपालीदृशोः, पालोको वदनस्य....."स्वादोनुसारः पदोः । पाण्योरूरुनखक्षतार्पणमुपालंभः श्रुतः कर्णयो मूनि पादनतानि मुग्धतरुणीलोकः समाजीर्यतु ॥१०३।। पुनः समाधाय-इति निष्क्रांताः । सम्पूर्णो मदनसजीवनो भाणः ।। COLOPHON Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018015
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages818
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy