SearchBrowseAboutContactDonate
Page Preview
Page 773
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) 131 CLOSING स्वरूपेण तिष्ठतीत्यर्थः तत्र दृष्टांतः स्रग्भोगिभोगोपमं स्रजि मालायामुत्पन्नो यो भोगिभोगः सर्पदेहस्तेनोपमेयं, तथाचायमर्थः मालातत्वसाक्षात्कारात्तद्भिन्नसपंदेहो न भवति किन्तु तत्स्वरूपेणावतिष्ठते एवं ब्रह्म तसाक्षात्कारात्स्वरूपातिरिक्तरूपेण प्रपंचो न तिष्ठतीति एवं च सति प्रज्ञाननिवृत्तिप्रयोजनं प्रयोजनकामोऽधिकारी प्रतिपाद्यप्रतिपादकभावः संबंध ऐक्यमतिधेयमित्यादि प्रदर्शितम् ॥१॥ मपिच- अन्तर्नाडीनियमितमरुल्लघितब्रह्मरंध्र', स्वांते शांतिप्रणयिनि समुन्मीलदानन्दसान्द्रम् । प्रत्यग्ज्योतिर्जयति यमिनः स्पष्ठलालाटनेत्र. व्याजव्यक्तीकृतमिव जगद्व्यापि चन्द्रार्धमौलेः ।।२।। तथापीदमस्तु, पर्जन्योऽस्मिन् जगति महतीं वृष्टिमिटी विधत्ता, राजानः क्षमा गलितविविधोपद्रवा: पालयन्तु । तत्वोन्मेषोपहततमसस्त्वत्प्रसादान्महान्तः संसाराब्धिं विषयममतातंकपंकं तरंतु । इति नि:क्रांताः सर्वे । इतिप्रबोधचन्द्रोदयाख्यनाटके जीवन्मुक्तिनिरूपणं नाम षष्ठोऽकः । समाप्तमिदं श्रीकृष्णमिश्रविनिमितं प्रबोधचन्द्रोदयनाम नाटकम् । शान्तिः ३ ....."तस्मादुपहतं विनाशितं तमः प्राज्ञानं येषां ते विष्णुभक्तेः प्रसादात् सर्व प्राप्यते इति भावः । अंकसमाप्ति द्योतयति । इतिनिष्क्रांता: सर्वे । इति अंकसमाप्ती सर्वेषां नि:क्रमणमित्यर्थः। इति श्रीमद्भट्टविनायकात्मजदीक्षितरामदासविरचिते प्रकाशप्राकृतं संस्कृतमत्र किंचिद् व्याख्याय तात्पर्यमवरिण किंचित् । विक्रमा दयुग्मांकचन्द्रसंमितवत्सरे । मार्गशुक्ल दशम्या हि भृगौ पूर्तिमगादिदम् । COLOPHON 6540. प्रभावली नाटिका श्रीगणेशाय नमः। OPENING पूर्व यस्य करा: प्रयांति गुणतां प्रेमप्रवालस्रजः, पश्चात्कञ्चुकता महाबलकुचप्रांते महीसुभ्र वः । उद्यच्चारुवितानतामथ महाराजस्य चेतो ध्र वः पूर्वाशारमणी विलासमुकुरः कोऽयं समुज्जम्भते ॥१॥ ___ नान्द्यन्ते सूत्रधार:- अलमतिविस्तरेण ॥ परिषदं निरूप्य । अद्याहं तकयामि यदेते दिक्पालस्पा समृद्धिहराः सदस्यनृपाः हरजीवनमिश्रेण श्रीमहाराजरामसिंहस्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018015
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages818
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy