SearchBrowseAboutContactDonate
Page Preview
Page 772
Loading...
Download File
Download File
Page Text
________________ 130 Catalogue of Sanskrit & Prakrit Manuscripts Pt. III-B (Appendix) राजा काचित्कत्तुं व्रजति सकले जारसंगाद्वयः स्वं काचिद् वंध्या प्रतिभवमटनाकुला पुत्रहेतोः ॥१॥ CLOSING माशी: यथाविष्णुापकतां ददातु जगतामैश्वर्यमाशागिरे. स्तेजस्तीव्रक रस्तुनोतु विपुलं शक्तिश्च शक्ति पराम्। विघ्नं विघ्नहरो हरत्वविरतं राकेशखण्डोल्लसद्भाले भक्तिरचंचलास्तु भवतो देवे च लक्ष्मीपतो ॥६२।। पुनः काशीदर्शनकामुकोऽस्मि यदि चेदभिमतं भवतीनां । विद्या तदेहि वत्स, सहैव तावत् साधयामः । इति नाट्य न निष्क्रांताः सर्वे। COLOPHON इति श्रीमच्छुभभूदेवविरचिते धर्मविजयनाम्नि नाटके नायकनन्दनो नाम पंचमोऽङ्कः। समाप्तमेतत् । श्रीरस्तु. शुभं भवतु । 6537. प्रद्युम्नविजयम् OPENING श्रीगणेशाय नमः। गोपीगोपतिगोपगोभिरखिलं संगोपयन् गोकुलं, गोत्रोन्मूलितगोत्रभिन्मदलसद्गोत्रासु गाश्चारयन् । त्वं साक्षाद्यदगोचरोऽपि जगतां जातो यथा गोचरस्तन्मे मानसगोचरो भव यतस्त्वय्येव गावोपिताः ॥१॥ सूक्ष्मात्सूक्ष्मतरा कला जनयितुः स्थानत्रयस्पर्शनाज्जाता नादमयी तुरीयमसकृल्लब्ध्वा समुत्सर्पती। संसृष्टि किल बोध्यबोधकभवर्भावरलङकुर्वती, धातु:सद्मविहारिणी विजयते वाग्देवता तारिणी ।।२।। ............ततः प्रतीहारिप्रेषितया कयाचिद्भर्तृ दारिकाज्ञःमासाद्यागतया सहै. वास्माभिः प्रचलित तत: कक्षासप्तान्तरमुल्लंघ्यांगणभुवं हरितनीलाश्मद्युतिच्छुरितां कछ-भुवमिवोपगताः, ततः इन्द्रनीलमणिभवनस्था काचिद्दीपशिखेव गरुन्मणिगृहस्था काचित्कनकलतेव शोरणमणिसदने काचित्सांध्यघनपंक्तावचिरप्रभेव वज्रमयागारे काचि. द्धिमालयशिखरान्तर्दावाग्निज्वालेव अनेकमणिगणगणितगुणग्रामाभिरामताकृततमःकदने तन्मध्यसदने शरच्चंद्रप्रभेव प्रभावती प्रभाती... (Incomplete) 6539. प्रबोधचन्द्रोदयनाटकं सटीकम OPENING ...येत्कथमनर्थनित्तिरित्याशंक्य स वृद्धांतमाह-यत्तत्वं यस्य त्रैलोक्यस्य तत्त्वक ___on f 2. स्वरूपं विदुषां ज्ञानिनां पुनर्निमोलति नश्यति प्रात्मस्वरूपरिक्त न भवति किन्तु ब्रह्म CLOSING Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018015
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages818
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy