SearchBrowseAboutContactDonate
Page Preview
Page 771
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) 1295 COLOPHON इति श्रीमदापदेवसूनुना अनंतदेवन कृतं श्रीकृष्णभक्तिचन्द्रिकाभिधानं नाम नाटक समाप्तम् । शुभस्तु संवत १७५७ ज्येष्ठ शु० १० । OPENING CLOSING 6531. दुर्वाससः पराजयं नाम नाटकम् ॥ श्री गणेशाय नमः । ॐ नम:... .. यत्सत्वेन जगत्समस्तमभवत् यत्तेजसा भासित, यच्चैतन्यकरणा: सचेतनमिदं यद्योगतो जंगमा: । अस्योत्पत्तिविपत्तिपालनचलद्विश्वानुमायं भजे शुद्ध सत्वगुणेन बिम्बितमहं कृष्णाभिधेयं महः ॥१॥ तहि गरुडमाह्वयामि । ततः प्रविशति गरुडः । पक्षोत्पन्न समोरचालितगिरि संक्षोभिताम्भोनिधि वज्राघातक्वणो मनोधिक जव: सामानि गायन गतः।। देवध्यानविशेषभूषिततनुं चंचूकृताशीविषः चचवर्णसुवर्णपत्रविततिः प्रायात्प्रभुं पत्रिराट् ॥१॥ + तापैः पापधियस्तपन्तु तरुणः शान्ता भवन्तु द्विजाः, पृथ्वीयं पृथुसस्यशालिसलिला राजवन्ती जायताम् । र यज्ञपति यजन्तु मनुजाः नास्तामकाले मृतिः कामे वर्षतु वारिदः शुभदृशः संतु ग्रहाः सर्वदा ॥१॥ अथ मुनिभिरनुज्ञाता निष्क्रान्ताः सर्व। इति श्रीकविकाशिनाथविरचिते दुर्वाससः पराजयनाटके पंचमोऽकः ॥ समाप्तोऽयं नाटकग्रंथः ।। लिपिकृतोऽयं व्यासहरिशर्मणा । COLOPHON OPENING (on f. I) 6535. धर्मविजयनाटकम् ॥ ततः प्रविशति व्यभिचारः। व्यभिचार:-प्राज्ञाप्तोस्म्यधर्मेण । यथा 'परस्परं सह प्रीत्या गार्हस्थ्यमनुभूयता' । चन्तिं च भवतोऽवलोक्य कुतरुणी तरुणरपि स्वेच्छाविहारिभिर्भवितव्यमिति, तदिदानी प्राप्तं मया नंदनवनं संपादिताज्ञा राज्ञो विधेयभावं नातश्चातपत्रतः सर्वोपि जनः ।। यत: काचित्कान्तं परमभिसरत्यात्मना वित्तकामा, दूती काचित्त्रपति विविधश्छमभिः संप्रलोम्य । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018015
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages818
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy