________________
128
Catalogue of Sanskrit & Prakrit Manuscripts, Pt. III-B (Appendix)
नान्द्यन्ते सूत्रधारः । (नेपथ्याभिमुखमवलोक्य) मारिषतस्तावत् । (प्रविश्य पारिपाश्वंक:) पारि०- भाव प्र अम्हि ।। सूत्र.- मारिष, परिषदा सादरमाहूय नियुक्तोस्मि । परि०- कह विध सूत्र--- सभाजनसमुचितं किमपि रूपकं निरूप्यतामिति ।
CLOSING
COLOPHON
OPENING
__ + देव:- सोल्लासं- देवि किमतः परमपि प्रियमस्ति, तथापीदमस्तुभरतवाक्यं
प्रापद्मासनमा पतंगमखिलाः सत्वा लभंतां सुखं, विद्वांसोऽपि भवन्तु सत्कविगिरा गुंफे गिरग्राहिणः। वाडव्यं भुवि जायतामपि सदा षट्कर्म नित्यादरं, साधूनामधिमानसारणिपरं ज्योति: परिस्पन्दताम् ।
इति निष्क्रान्ताः सर्वे । पंचमोतः । सम्पूर्णमिदं कुमारविजयाभिधानं नाटकम् । 6528. कृष्णभक्तिचन्द्रिका-नाम नाटकम्
॥ श्री गणेशाय नमः ॥ कोऽपि स गोपकुमारः स्फुरति समाजे व्रजस्त्रीणाम् ।
नवजलघर इव मध्येतडितां परितः स्फुरन्तीनाम् ॥१॥ मपि च- प्रत्येकं तनुरोमसुश्रितजगज्जालाय गोष्ठशितु.
बोलाय प्रविनाशितातिविपुलव्यालाय वृन्दावने। गोपालाय महीभरक्षितिभृतां कालाय पम स्फुरन्
मालाय स्फुटपीततावदरुणज्वालाय नित्यं नमः ॥२॥ श्रीकृष्णभक्तः-एवं तागच्छावः श्रीमथुरायामाराषयावः श्रीभगवंतमिति निःक्रान्तो।।
कल्पलतेव फलानो ज्योत्स्नेव भक्तचित्तकुमुदाना खनिरिव मुक्तिमणीनां हरिभक्तिरियं समुल्लसति ॥१॥ श्रीकृष्णं समुपैति कोऽपि विपुलक्लेशस्तपस्यादिभिः सवः सौख्यधनेन कश्चन पुनः संसेवनेनैति तम् ।। पझ्यामध्वनि कोऽपि याति निरुपायमद्भ्यामतीवातपे,
कश्चिन्मत्तमतंगजोपरि गजाच्छत्रेण चालंकृतः ॥२॥ क्लेशाबिनाशपति केशव एव पुंसां, संतोषमेव च स सन्ततमातनोति । शीलं त्विदं भगवतः सहज विबुध्य, जाता वयं जगति सांप्रतमस्य भृत्याः॥
CLOSING
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org