SearchBrowseAboutContactDonate
Page Preview
Page 767
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur(Jodhpur Collection) 125 COLOPHON इति श्रीमत्त्र्यंबकराजगुरुचरणप्रसादप्रेरितमंठकरोपाभिधेयपंडितभट्टरघुनाथ विर. चितायां सुबोधिन्यां हरिविलासाख्यकाम्याख्यायां चतुर्थः सर्गः ।। श्री शिवानन्दाय नमः । श्री भवान्यै नमः । समाप्तिमगमत् OPENING CLOSING 6518. हृदयदूतम् ॥ श्री गणेशाय नमः॥ । ॐ ॥ कश्चित्कदापि जगतामधिपस्यदासो, निर्वेदमेत्य पुरि देवऋषेनिषण्णः । दूत्ये विभोः पदसरोरुहदर्शनोत्को, युञ्जन्मनोगिरमवोचत योजिताम् ॥१॥ है चित्त दीनमवधारय मा नवीन-तारुण्य वैभवविलीनमतिप्रकाशम् । स्वत्तो न कश्चन परं चतुरं हिताय, जाने तदेतदधुना विनिवेदयामि । २॥ शिक्षाविधिः पुनरयं त्वयि मामकीनो, नागंतुमर्हसि विहाय तदंघ्रिसेवाम् । य..."नुरक्तमबुद्धय समां कदाचिदाकारयेनिजपदांबुजदर्शनाय ॥११४॥ इत्थं संदिश्य दासो हृदयमथ हरेः पादपद्मावलोकव्याख्याता शोकताख्याभिलषिपदवीलाभहेतोविसृज्य (?) प्रायेणंतत्प्रतीक्षारसविवशमन केवलं तत्सपर्या पर्यायारंभपर्याकुल हह विषये नोन्मुखीभावमेति ।।११।। इति श्रीहरिहरभट्टविरचितं हृदयदूताख्यं काव्यं समाप्तम् । संवत् १७३२ फाल्गुन सुदी पौर्णमासी भृगुवासरे । COLOPHON OPENING ___6519. प्रतन्द्रचन्द्रिकम् ......त भारतीमर्मवेदिनो नटाः ! प्रादिष्टोऽस्मि महाराजेन प्रत्याथिसार्थकी. कृतपार्थविक्रमेण विकटरिपुभटकरटिघटाकरटतटपाटनप्रकटमुक्ताफलबीज भारततुरगखुराकृष्समरभूमिक्षेत्रप्ररूढमशपादपछायाशिशिरीकृतसंसारेण सुरतकेलिकेलिकलहत्रुटयद्विजवधूवक्षोजमण्डनहारगलितमौक्तिकवीजसमुद्भुतकीतिलतालंबनपादपेन फतेसाहदेवेन यदेतान्मच्चरणनखधवलीकृतकिरीटकोटीनधिगंगाद्वारम्प्रचरणपरिचरणाय मिलितान्नरपतीनभिनवेन सकलरसशवलेन प्रकरणेनानुरंजयितुमर्हसीति तत्सज्जीभवंतो भरतस्य भारतीमनुसरंतः स्वीय-स्वीय-वणिक-परिग्रहेण । - - OPENING 6522. प्रानन्दरघुनन्दनं नाटकम् अपिच ॥ कल्याणं कलयंतु शंकरधनुमोवी समावर्षणा काठिन्यः प्रतिभासि पाणिलसिता......."जांगलि: श्रेणयः (?) शोरणांऽभोरुहमध्यसंपुटमिलत्संवत्तिकासंभ्रमाः यासूद्भगविभा विभांति महिजाजानेः कटाक्षच्छटाः ॥२। देवेन्द्रवंद्यविलसच्चरणारविन्दमानन्दसान्द्रमुदितेन्दिरमानमामः । यस्य प्रसादरजसा सहसा शिलाऽपि, बाला बभूव विमला कमलायताक्षी ॥शा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018015
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages818
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy