SearchBrowseAboutContactDonate
Page Preview
Page 766
Loading...
Download File
Download File
Page Text
________________ x24 COLOPHON OPENING CLOSING COLOPHON Catalogue of Sanskrit & Prakrit Manuscripts, Pt. III-B ( Appendic) दुब्धः श्रीगुरुनंदिरत्नचररणाभोजालितां भेजुषा विद्यामंडित पंडित प्रभुसुधानंद रदोषी कृतः । तंद्रातीतविनीतनं दिविजय प्रादुष्कृद्यस्प्रतिग्रन्थः सद्भिरयं मरुत्परिमलन्यायेन विस्तायंताम् ॥ ३३ ॥ Post-Colophonic OPENING CLOSING Jain Education International इति श्रीयुगोत्तमगुरु श्री सोमसुन्दर सूरिपट्टालंकार श्री रत्न शेखरसूरिविनेयपंडितप्रकांडनंदिरस्नगरिचरण रेणु पं० रत्नमंडनगरिरचिते मंडनांके सुकृतसागरे श्रीपेच सुतश्रीभरणप्रबधकथनो नामाष्टमस्त रंगः । संवत् १५११ वर्षे कृतोऽयं प्रबंध : दीपोत्सवे । 6516. हरिविलासकाव्यम् "ते तु सहसेत्यमरः । रचयति ब्रह्मणो रूपेण सृजति तद्वत् केनचित्कौतुकेन कुतूहनेन रुद्ररूपेण प्रशमयति संहारयति । कौतुकं च कुतूहल मित्यमरः । चंद्र च श्रत्यन्तं कोपनं भयकरं इति यावत् मुंडं शिरः, शिरो मुंडं च मस्तकमिति विश्वः, यस्य स राहुः स प्रादिर्येषां ते नानादनुजाः नानादत्यास्तेषां दलनं संहारस्तत्र दक्षं क्षमं श्रपरंब्रह्मादिभिः श्रविदितं तत्प्रसिद्धं सर्वो विष्णुः सर्वस्वं मोहनीयं रूपं शर्वो विष्णुरिति श्रुतेः । वो युष्मानव्यात् । अतसीकुसुमोपमेय कांतियंमुनाकूल कदंब मूलवर्ती । नवगोपवधूविनोदशाली वनमाली वितनोतु मंगलानि ।। नानागुरव निमंडल मंडनस्य, श्रीसूर्यसूनुहरिभूमिभुजो नियोगात् । कृतं हरिविलास इति प्रसिद्ध लोलिम्बराजकविना कविनायकेन ॥६॥ . इति श्रीमत्सूर्य पण्डितकुलालंकारश्रीहरिहर महाराजाधिराजविरचिते हरिविलासाख्ये महाकाव्ये कंसवधो नाम पंचमः सर्गः । शाके १६६७ क्रोधननाम संवत्सरे प्राषाढवध सप्तम्यां समाप्तम् । दामोदरेण लिखितम् । 6517. हरिविलासकाव्यं, सुबोधिनीटीकायुक्त, . जनेन रंजितानि मानसानि येषां ते वनेचराः किराताः, इह गोवर्द्धने ग्रन्वहमनुदिनं रुचिरैः रमणीयेदिचत्र ननाविधेविहंगमं वारिजैः कमलेश्चावृतानि वायुकानि येषु तेषु वनेष्वरण्येषु विहारं क्रीड़ां विरचयंति कुर्वन्ति सुन्दरं रुचिरं चारु । स्वातं हृन्मानसं मनः, लगे विगविहंगपतगमा इत्यमरः । वनं सलिलकानने इति नानार्थः । द्रतविलम्बितछन्दः । अगस्येति सोऽक्रूरः सूर्यतनयापयसो यमुनाजलतीरमागत्यावश्यकं मध्याह निकं सकलं कर्म सम्यक् समाप्य नंदविस्मययोः समूहेन समम्वित: ******.... ... मरवा रथमारुरोह || स्पष्टोऽर्थः ॥ ७१ ॥ नानागुणेति व्याख्यासपूर्वम् ॥७२॥ For Private & Personal Use Only www.jainelibrary.org
SR No.018015
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages818
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy