________________
x24
COLOPHON
OPENING
CLOSING
COLOPHON
Catalogue of Sanskrit & Prakrit Manuscripts, Pt. III-B ( Appendic)
दुब्धः श्रीगुरुनंदिरत्नचररणाभोजालितां भेजुषा विद्यामंडित पंडित प्रभुसुधानंद रदोषी कृतः । तंद्रातीतविनीतनं दिविजय प्रादुष्कृद्यस्प्रतिग्रन्थः सद्भिरयं मरुत्परिमलन्यायेन विस्तायंताम् ॥ ३३ ॥
Post-Colophonic
OPENING
CLOSING
Jain Education International
इति श्रीयुगोत्तमगुरु श्री सोमसुन्दर सूरिपट्टालंकार श्री रत्न शेखरसूरिविनेयपंडितप्रकांडनंदिरस्नगरिचरण रेणु पं० रत्नमंडनगरिरचिते मंडनांके सुकृतसागरे श्रीपेच सुतश्रीभरणप्रबधकथनो नामाष्टमस्त रंगः । संवत् १५११ वर्षे कृतोऽयं प्रबंध : दीपोत्सवे ।
6516. हरिविलासकाव्यम्
"ते तु सहसेत्यमरः । रचयति ब्रह्मणो रूपेण सृजति तद्वत् केनचित्कौतुकेन कुतूहनेन रुद्ररूपेण प्रशमयति संहारयति । कौतुकं च कुतूहल मित्यमरः । चंद्र च श्रत्यन्तं कोपनं भयकरं इति यावत् मुंडं शिरः, शिरो मुंडं च मस्तकमिति विश्वः, यस्य स राहुः स प्रादिर्येषां ते नानादनुजाः नानादत्यास्तेषां दलनं संहारस्तत्र दक्षं क्षमं श्रपरंब्रह्मादिभिः श्रविदितं तत्प्रसिद्धं सर्वो विष्णुः सर्वस्वं मोहनीयं रूपं शर्वो विष्णुरिति श्रुतेः । वो युष्मानव्यात् ।
अतसीकुसुमोपमेय कांतियंमुनाकूल कदंब मूलवर्ती ।
नवगोपवधूविनोदशाली वनमाली वितनोतु मंगलानि ।।
नानागुरव निमंडल मंडनस्य, श्रीसूर्यसूनुहरिभूमिभुजो नियोगात् ।
कृतं हरिविलास इति प्रसिद्ध लोलिम्बराजकविना कविनायकेन ॥६॥
.
इति श्रीमत्सूर्य पण्डितकुलालंकारश्रीहरिहर महाराजाधिराजविरचिते हरिविलासाख्ये महाकाव्ये कंसवधो नाम पंचमः सर्गः ।
शाके १६६७ क्रोधननाम संवत्सरे प्राषाढवध सप्तम्यां समाप्तम् । दामोदरेण लिखितम् ।
6517. हरिविलासकाव्यं, सुबोधिनीटीकायुक्त,
. जनेन रंजितानि मानसानि येषां ते वनेचराः किराताः, इह गोवर्द्धने ग्रन्वहमनुदिनं रुचिरैः रमणीयेदिचत्र ननाविधेविहंगमं वारिजैः कमलेश्चावृतानि वायुकानि येषु तेषु वनेष्वरण्येषु विहारं क्रीड़ां विरचयंति कुर्वन्ति सुन्दरं रुचिरं चारु । स्वातं हृन्मानसं मनः, लगे विगविहंगपतगमा इत्यमरः । वनं सलिलकानने इति नानार्थः । द्रतविलम्बितछन्दः ।
अगस्येति सोऽक्रूरः सूर्यतनयापयसो यमुनाजलतीरमागत्यावश्यकं मध्याह निकं सकलं कर्म सम्यक् समाप्य नंदविस्मययोः समूहेन समम्वित: ******.... ... मरवा रथमारुरोह || स्पष्टोऽर्थः ॥ ७१ ॥
नानागुणेति व्याख्यासपूर्वम् ॥७२॥
For Private & Personal Use Only
www.jainelibrary.org