SearchBrowseAboutContactDonate
Page Preview
Page 765
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) 123 OPENING CLOSING COLOPHON Post-colophonic 6506. सामन्तविजयमहाकाव्यं, सटीकम् श्रीगणेशाय नमः । श्रीगुरुभ्यो नमः । प्रजनीरजनाक्षगेपर्यो(?)रजनीनाथकलाकृतावतंसः । अजनीरजताचलाधिवासो भजनीयोऽवतु नो गजाधिनाथ: ॥१॥ उत्संगसंस्थितकिशोरगजाननस्य, गंडस्थले मुकुरतुल्यतले लसन्ती । बुध्वांजनस्य निजनीलतरेक्षणानि, पायात्करेण गिरिजा परिमार्जयंती ॥२॥ कृपापात्र शश्वन्निखिलविदुषां वेंकटपते: कविर्गोपालाख्यः सरसहृदयाह्लादिरचनः । रसालकारश्रीप्रविलसति सामंतविजये, जगी षष्ठे सर्गे सृजनकमसो क्षेमनृपतिम् ॥ इति श्रीमदवेंकटेश्वरकृपासमासादितकवितालतालवालनिजवाणीविलासविशेषविनोदितरसिकवसुमतीपालगोपालकृती सामंतविजयाख्ये महाकव्ये षष्ठः सर्गः ॥६॥ इति श्रीमद्गोपाल कृपालब्धविद्याविशेषनिखिलविद्वन्मनोहारि-साधुजनसेवावांछाकारि-वेंकटसूरिप्रणीतायां सामन्तविजयव्याख्यायां विबुधानंदिनीसमाख्यायां षष्ठः सर्गः ॥ श्री शके १७०३ प्लवनामसंवत्परे भाद्रपदवद्य अमावास्यायां तिथी इन्दुवासये तद्दिने सामन्तविजयग्रंथः समाप्तिमगमत् ॥श्री राम । 6507. सुकृतसागर - पेथडप्रबंधः ॥ श्री गौतमाय नमः ॥ कल्पद्र म इवेष्टं वः कुर्वन्तु परमेष्ठिनः । पुष्पपल्लवकिंजल्कच्छदषट्पदसुंदराः ।।१।। विद्याबीजानि जाने या नो मुखादातुमुद्यता अक्षमालाछ लाद्धत्ते पाणी सी पातु भारती ॥२॥ श्रीसोमसुन्दराचार्यपट्टपूर्वाङ्ग्रिहेलयः, तेजस्विनो जयति श्रीरत्नशेख र सूरयः ।।३।। श्रीदेवेन्द्रमुनीन्द्रपट्टमुकुट श्रीधर्मघोषो गुरुस्तत्पादाब्जपरागपावितशिख: पृथ्वीवरो धीसखः तद्वशांबरडंबरातिपतिः श्रीझांझणश्चेत्यभूदुत्कृष्टो जगदंगणे त्रिपुरुषी मूर्तेव देवत्रयी ॥३१॥ पूर्णः पार्वणसोमसुन्दरगुणस्यानंदिरत्र त्रयी. दीप्तश्रीगुरुधर्मघोषचरणद्वंद्वारविदालिनः। प्रौढावतित्रिरत्नमंडनमणेः श्रीपेथडस्य श्रुतिस्वादिष्टः सुकृताविसागर इति श्यातः प्रबंधोऽभवत् ।।३२॥ OPENING CLOSING Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018015
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages818
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy