SearchBrowseAboutContactDonate
Page Preview
Page 764
Loading...
Download File
Download File
Page Text
________________ 122 Catalogue of Sanskrit & Prakrit Manuscripts, Pt. III-B (Appendix) यस्मात्तुर्य (यस्या दुर्घ) रघोरवक्त्राकुहरे विश्वक्षये लक्ष्यते क्षुब्धाविव (...)लोलशफरी कुत्रापि लोकत्रयी। तामज्ञातविशालकालकलनां तस्तैः पुरागरपि प्रोढां देहिसमूहमोहनमयीं काली करालां नमः ॥२॥ इति समयमातृकायां कामुकार्थप्राप्तिरथम: समयः । सालंकारतया विभक्तिरुचिरच्छाया विशेषाश्रया वक्रा(............ )रसवती मुग्धार्थलज्जापरा। (............) नवनवा स्तात् प्रमोदापिता वेश्या सत्कविभारती विहरति प्रौढा कलाशालिनी। संवत्सरे पंचविंशे प्रौढा कला शालिनी। घशुक्लादि वासरे श्रीमतां भूतिरक्षाय रचितोऽयं स्मृतोत्सवः । प्रद्रिच्छिद्रविनिद्ररौद्रफणिनामत्रास्तिकालाकुलं मतास्तत्रवसभिदं(?) + +. वीरस्यात्तदयाविधेयमनसः शीलवतालंकृते, निस्त्रिंशः परदारकृज्जयविधी यस्यैककार्यः सुहृत् । तस्यानन्त महीपते विरजसः प्राव्याधि राज्योर्यये (?) क्षेमेन्द्ररण सुभाषितं कृतमिदं सत्पक्षरक्षाक्षमम् । इति श्रीसमयमातृका सम्पूर्णम् । 6505. सरस्वतीविलासः OPENING श्रीमद्गणेशगीगुरुभ्यो नमः । दधानः सच्चक्र मणिलसदुरः श्रीनिवसति. बुंधामंदानंदाचरणविधृतानंदकमनाः । अनायासादासादितबलिजयः पातु सुदशा. ऽवतारः सर्वोर्वीमिह स बलवंतक्षितिपतिः ।।१।। युष्मत्कृते वीर चमत्कृतेस्मिन्ददासि लक्षं शतकेधिपद्मम् । CLOSING तत्ते सदा भोजगतिप्रतीतिः प्रकाशतां चारु यशः सुधांशुः ।।१०।। इति श्रीमन्महामहागुप्तपरब्रह्म-परब्रह्मविद्याखिलविद्यापारंगमचरणश्रीमद्दशपुत्रोपनामकश्रीपण्डिताधिराजश्रीशिवरामपण्डितनामकश्रीपरगुरुचरणपरिपूर्णकृपापूर्णतरीकृतेन केनचिदनेन रमणपतिनामकेन पंडितेन भीमपुरोपनामकेन वटेश्वरक्षेत्रवासिना विरचितं श्रीमन्महाराजाधिराजश्री-महाराजवजेन्द्रश्रीबलवंतसिंहबहादुरदेवानां प्रतापयशःपुष्पवनिरूपणशतकं सरस्वतीविलासः समाप्तः । सं० १९४२ भाद्र० कृ० ६ चन्द्रवार शुभमस्तु । लिपिकता काशीनाथेन । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018015
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages818
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy