________________
122 Catalogue of Sanskrit & Prakrit Manuscripts, Pt. III-B (Appendix)
यस्मात्तुर्य (यस्या दुर्घ) रघोरवक्त्राकुहरे विश्वक्षये लक्ष्यते क्षुब्धाविव (...)लोलशफरी कुत्रापि लोकत्रयी। तामज्ञातविशालकालकलनां तस्तैः पुरागरपि
प्रोढां देहिसमूहमोहनमयीं काली करालां नमः ॥२॥ इति समयमातृकायां कामुकार्थप्राप्तिरथम: समयः ।
सालंकारतया विभक्तिरुचिरच्छाया विशेषाश्रया वक्रा(............ )रसवती मुग्धार्थलज्जापरा। (............) नवनवा स्तात् प्रमोदापिता वेश्या सत्कविभारती विहरति प्रौढा कलाशालिनी।
संवत्सरे पंचविंशे प्रौढा कला शालिनी। घशुक्लादि वासरे श्रीमतां भूतिरक्षाय रचितोऽयं स्मृतोत्सवः । प्रद्रिच्छिद्रविनिद्ररौद्रफणिनामत्रास्तिकालाकुलं मतास्तत्रवसभिदं(?) +
+. वीरस्यात्तदयाविधेयमनसः शीलवतालंकृते, निस्त्रिंशः परदारकृज्जयविधी यस्यैककार्यः सुहृत् । तस्यानन्त महीपते विरजसः प्राव्याधि राज्योर्यये (?) क्षेमेन्द्ररण सुभाषितं कृतमिदं सत्पक्षरक्षाक्षमम् । इति श्रीसमयमातृका सम्पूर्णम् ।
6505. सरस्वतीविलासः OPENING
श्रीमद्गणेशगीगुरुभ्यो नमः । दधानः सच्चक्र मणिलसदुरः श्रीनिवसति. बुंधामंदानंदाचरणविधृतानंदकमनाः । अनायासादासादितबलिजयः पातु सुदशा. ऽवतारः सर्वोर्वीमिह स बलवंतक्षितिपतिः ।।१।।
युष्मत्कृते वीर चमत्कृतेस्मिन्ददासि लक्षं शतकेधिपद्मम् । CLOSING
तत्ते सदा भोजगतिप्रतीतिः प्रकाशतां चारु यशः सुधांशुः ।।१०।। इति श्रीमन्महामहागुप्तपरब्रह्म-परब्रह्मविद्याखिलविद्यापारंगमचरणश्रीमद्दशपुत्रोपनामकश्रीपण्डिताधिराजश्रीशिवरामपण्डितनामकश्रीपरगुरुचरणपरिपूर्णकृपापूर्णतरीकृतेन केनचिदनेन रमणपतिनामकेन पंडितेन भीमपुरोपनामकेन वटेश्वरक्षेत्रवासिना विरचितं श्रीमन्महाराजाधिराजश्री-महाराजवजेन्द्रश्रीबलवंतसिंहबहादुरदेवानां प्रतापयशःपुष्पवनिरूपणशतकं सरस्वतीविलासः समाप्तः ।
सं० १९४२ भाद्र० कृ० ६ चन्द्रवार शुभमस्तु । लिपिकता काशीनाथेन ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org