SearchBrowseAboutContactDonate
Page Preview
Page 763
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) 121 OPENING 6501. ऋतुवर्णनशतकद्वयम श्री गणेशाय नमः। निजाधंहृतशंकरं सकलदैत्यनाशंकरम् । जगत्रितयशंकरं स्वजनचित्तनिःशंकरम् । ममाशु भजत पुरं धृतं वसुधरांतः पुरं । करोतु च निजं पुरं पशुपतेः सदान्तःपुरम् ॥१॥ श्रीसामराजगुरुनाथपदं विभाव्य, श्रीसामराजपदपद्ममिलिन्दिकोऽहम् । श्रीकामराजपितृपत्परिसेवनेन, श्रीकामराजक्रतुना रचनां करोमि ॥२॥ वक्षः कपाटपाटनपटोरपि दितेः सुतस्य मन्नखराः । लक्ष्मीकठिनकुचस्थलभुग्ना इति विस्मिती जयति नहरिः ॥१०॥ इति श्री द्वितीयं शतकं समाप्तम् । CLOSING COLOPHON OPENING 6503. सङ्गीतमाधवम् श्री हरदेवजी सहायः । अथ संगीत सदानंदे वृन्दावननिबिडकुंजे नवतडिद्घनज्योतिः पुंजं किमपि कलगुञ्जन्मधुकरे । नवोन्मीलत्कशोरकललितलीलारसमयं, प्रियं तन्मे जीयान्मधुर मधुरं घाम-युगलम् ॥१॥ नवप(ब)कगौरकान्तिभिः कृतवृन्दावनरूपहेमतां, भज कामपि विश्वमोहिनीमधुरप्रेमरसाधिदेवताम् ॥२॥ अलंकुर्युरलंकारैः प्रेम्णा दधुमन: क्वचित् । कंठे कुर्वन्तु रसिकाः कृति मुग्धामिमां मम ॥१३८।। श्रीराधिकामाधवयोः पदाम्बुजे निर्माय यत्काव्यमिदं मयापितम् । तेनैव तो प्रीतहृदो कदापि मामत्यद्भुतां दर्शयतो रहःकलाम् ॥१३६।। । इति श्रीप्रेमरसाधिदेवतानुर्वरीबुभूता केनापि प्रकटीकृतं । इति श्रीप्रबोधानन्दसरस्वतीगीतम् । सं० १९२७ श्रावण २०७ CLOSING COLOPHON OPENING 6504. समयमातृका ॐ गजमुखाय नमः। ॐ अनंगवातलास्त्रण जिता येन जगत्त्रयम् । विचित्रशक्तये तस्मै नमः कुसुमधन्वने ॥१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018015
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages818
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy