SearchBrowseAboutContactDonate
Page Preview
Page 762
Loading...
Download File
Download File
Page Text
________________ ___120 Catalogue of Sanskrit & Prakrit Manuscsipts, Pt. III-B (Appendix) CLOSING केशाः संयमिताः श्रुतेरपि परं पारंगते लोचने अन्तर्वक्त्रमपि स्वभावशुचिभिः कीरणं द्विजानां गणैः । मुक्तानां सतताधिवासरुचिर वक्षोज कुंभद्वयम् इत्थं तन्वि वपुः प्रशान्तमपि ते रागं करोत्येव नः ॥८॥ इत्थंभूत प्रशान्तमपि तव शरीरं रागं नो अस्माकं करोति तत्कथमिति । इति (श्री)नाथव्यासविरचिता भर्तृभूपकृतशृगारशतका ख्यायिनी सुखबोधिनी नाम टीका समाप्ता ॥२॥ COLOPHON OPENING 6500. श्रीरंगकाव्यं, सटीकम ॥ श्रीवीरविट्ठलाय नमः ॥ यस्य प्रादुरभूद्विरिंचिसदनात्सावं विमानं विभो. यंच्चेक्ष्वाकुतपोबलेन विजितं तद्वशः पूजितम् । पश्चाद्रावणहारिणा तदनुजे भयचितं तादृशे रंगक्षेत्रपदे निरंतरगते श्रीरङ्गनाथं भजे ॥ श्रीरंगद्विहगे निमज्य शशिनस्तीर्थोदके पावने धीरं गाढसमाधयः सुकृतिनो यस्यार्चनं कुर्वते । श्रीरंगे नवमेघकान्तिनिरता यस्याधिकं राजते, श्रीरंगे तमनंतभोगशयनं वन्दे वसंतं हरिम् ॥१॥ ध्याख्या-धीरगद्विहग इति । गाढसमाधयः । समाधिर्यतः सम्यक् स्थाप्यते भगवति मनो यस्मिन् अवस्थाविशेषः । समाधिः । गाढा स्थिरा समाधिः । समाध्यवस्था येषां ते गाढसमाधय: । सुकृतमेषामस्तीति सुकृतिनः । पुण्यवंत: पुरुषाः कर्तारः। 'पुण्यः श्रेयसि सुकृतं वृष' इत्यमरः । रंगविहगो । रंगतः क्रीडन्तः विहगाः हंसकोयष्टयादयः पक्षिणो यस्मिस्तत्तथोक्तं, तस्मिन्पावने पवित्रे, शशिन: चंद्रस्य । तीर्थ च तदुदकं च तीर्थोदकं तस्मिन् तीर्थोदके । तीर्थाभिमानी देवताभिमन्यमानोदक इत्यर्थः । CLOSING प्राप्लुत्य तीर्थसलिले मृगलांछनस्य, तेऽपि द्विजास्त्रिभुवनेश्वरमर्चयन्तः । प्रावय॑मानजपहोमविधिप्रबद्धाश्चक्रुनिवासमिह पारदृशः सृतीनां ॥१२७॥ रति गतो येन जगत्पवित्रे, तीर्थे शशांकस्य रथांगपाणिः । तेन प्रपेदे भुवनप्रकाशं, रंगाभिधानं रमणीयमेतत् ॥१२८॥ इति श्रीपूर्वसूरिविरचितं श्रीरंगकाव्यं समाप्तं । श्री श्री रामचन्द्राय नमः विरोधिकृतुनामसंवत्सरे दक्षिणायणे शरदती पाश्विन्मासे शु० पक्षे ५ इंदुवासरेण युक्तः इह तिषो वीरविट्ठलसंनिधौ सप्तविंशतिघटिकायां इदं ग्रंथं समाप्तम् । COLOPHON For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.018015
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages818
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy