SearchBrowseAboutContactDonate
Page Preview
Page 761
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) 109 विकचतरवो यस्योत्तुंगा: परा: पटमंडपा स्त्रिभुवनमहाधीश: कामो विभाति जगत्त्रये ॥१॥ CLOSING प्रावृटकालनवीननीलजलदध्वानं निशीथे मुहः श्रुत्वात्यंत भयप्रदं स्मरशरक्षीणा हि पाथांगना । शय्यायामवनौ निपत्य च पुन: शय्यातले भूतले वारंवारमुदप्रकांतविरहज्वालाकुलातकति ।।१०१॥ COLOPHON इति श्रीगोस्वामिजगन्निवासात्मज-गोस्वामिजनार्दनभट्टकृतं शृगारशतकम् सम्पूर्णम् ।। 6470. शृंगारशतकम् OPENING ॥ श्री गणेशाय नमः ॥ शब्दब्रह्ममयो चकास्ति मुरली यत्राद्भुता मोहिनी यत्रास्ते शुकनारदादिनिहितं प्रेमव पीताम्बरम्। यत्रातसमाधिमग्नमनिशं निद्रामयी श्यामता गोपीलोचनचुंबितं नरहरेः क्षेमाय धामास्तु तत् ॥१॥ ये केचित् सुधियः सदुक्तिनिधयः संतुष्टवाग्देवतास्तेषां काव्यरसामृतानि वदने नित्यं वसंत्येव हि । तेऽपि श्रोत्रपुटेन वाङ्मयरसं पातु सतृष्णा: सदा तस्मादेष रसाधिको नरहरेः काव्यश्रमः सार्थकः ॥२॥ CLOSING प्रालि श्यामं व्योम स्फुटमृगमदः प्रच्छदपट: परिस्तीस्तारा सखि नरहरे ता: सुमनसः । अनल्पोयं तल्प: सरसरमणी कि च रजनी। कलानाथो नाथः कलय समयोऽयं रसमयः ॥३६ । भाले विषाय तिलकं तव कुंकुमेन कनेनि....... Last f. missing. OPENING 6489. शृंगारशतकम ॥ इदानीं शृङ्गारशतकमारभ्यते ।। चूडोत्तंसितचारुचन्द्रकलिकाचञ्चच्छिखाभास्वरो लीलादग्धविलोलकामशलभः श्रेयो दशाग्रे स्फुरन् । चित्तस्फूर्जदपारमोहतिमिरणारभारमुच्छेदयन् चेतः सद्मनि योगिनां विजयते ज्ञानप्रदीपो हरः ॥ ज्ञानप्रदीपो हरः । श्रीमहादेवः । ज्ञानरूपप्रदीपः। ज्ञानं एव ज्ञानरूपदीपस्वरूपः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018015
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages818
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy