SearchBrowseAboutContactDonate
Page Preview
Page 760
Loading...
Download File
Download File
Page Text
________________ 118 Catalogue of Sanskrit & Prakrit Manuscripts, Pt. III-B (Appendix) 6467. शृंगारलावण्यनिर्णयः श्री गणेशाय नमः । OPENING अप्सरोवाच पीनस्तनी चचितचन्दनाङ्गी विलोलनेत्रा तरुणी सुशीला। नालिगिता प्रेमभरेण येन वृथा गतं तस्य नरस्य जीवनम् ॥१॥ शुक उवाच अचिन्त्यरूपो भगवानिरञ्जनो, विश्वम्भरो ज्योतिमयश्चिदात्मा । नाराधितो येन हृदि क्षणेन, वृथा गतं (तस्य नरस्य जीवनम्) ॥२॥ रम्भा- सूक्ष्मोदरी हंसगतिः प्रमत्ता, सौन्दर्य सौभाग्यवती प्रसन्ना । निबोधयन्नो रसिको सजीवो, वृ० (था गतं तस्य नरस्य जीवनम्) ॥३१॥ शुकः- संसारमद्भावनभक्तिहीना चरित्रचारा हृदि निर्दया ये । विहाय योगं कलिनान्तरेण वृ० (था गतं तस्य नरस्य जीवनम् ) ॥३१॥ इति श्रीशुकदेवरंभासंवादे शृङ्गारलावण्यनिर्णयः समाप्तं । शुभं । CLOSING COLOPHON 6468. शृङ्गारशतम् सिद्धिः ॥ श्री गणेशाय नमः । OPENING CLOSING वातान्दोलनञ्चदञ्चलपटोन्मीलत्कुचप्रेक्षणप्राप्तानन्द......हसनव्यापादितव्रीडया। प्रस्थानच्युतनीविसंभ्रमकरव्यापारया पद्मया लीलाकुंचित (लोच)नं "ह्रीणाननं पातु वः ॥१॥ धत्ते हास्यं क्वचिदपि करोत्येव मानापनोदं क्वापि क्वापि प्रणयकलहं क्वापि केलि प्रियासु ॥ एवं वृत्तो ललितललनामू विलासानुविद्धः कल्याणं नो वितरतु सदा हृष्टगोपीजनेशः ।।१०३।। सालंकारा शतश्लोकी मिश्रश्रीहर्षसूनुना । प्राकारि गोपिनाथेन विद्वज्जन मनोरमा॥१०४॥ इति श्री मिश्र गोपीनाथकृतं शृंगारशतं समाप्तम् । शुभमस्तु COLOPHON OPENING 6469. शृंगारशतकम् ॥ श्रीवाग्देवताय नमः ॥ मलयपवनः क्षीवः कुंभी क्षपाकरमंडलं, भुवनविदितं श्वेतं छत्रं पिकाः परिचारकाः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018015
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages818
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy