SearchBrowseAboutContactDonate
Page Preview
Page 768
Loading...
Download File
Download File
Page Text
________________ 126 Catalogue of Sanskrit & Prakrit Manuscripts, Pt, III-B (Appendix) CLOSING श्रीरघुनन्दन:- याचस्व, याचस्व । सूत्रधारः-चूडाचुंबद जलिपंकजं प्रणम्य, चित्र निर्मलतां प्रयातु निखिला नश्यंतु कामादयः पुण्यं पाणितलावलंबमिह नः कुर्या विवेकप्रदम् । त्वत्पादाब्जमिलम्मिलिंदपदवी स्याहेव देव प्रभो । प्रेमाप्नोतु तवोत्तम..... नर श्रीविश्वनाथः कृती। अपिच--- यायात्कीर्तिस्त्वदीया चलति कुवलये तावदास्तां रसौघ प्राकट्यं नाटकं श्रीरघुवरचरितं नंददानंदभूम्ने । स स्यात्सौभाग्यशाली विरतिवरगतिर्यः पठेत्पाठयेद्वा स्वद्र पं विश्वनाथ: कलयतु हृदये दीयतां सद्वरोऽयम् ।। श्रीरघुनन्दनः-तथास्तु । सूत्रधारः प्रणम्य निष्क्रान्तः श्रीरघुनन्दनः-पागच्छत, गृहान् गच्छामः ।। इति निष्क्रांता: सर्वे। सम्पूर्ण । इति श्रीमहाराजकुमारश्रीबाबूसाहेबविश्वनाथसिंहजूदेवनिर्मितमानन्दरघुनंदनं नाम नाटकं सम्पूर्णम् । COLOPHON OPENING 6524. कन्दर्पदर्पणो भाणः कन्दपंदर्पणभारणप्रारंभः यस्य प्राणसुखा: शरा: श्रुतिसुखा मौर्वी रसज्ञा प्रियं, कोदण्डं नयनोत्सवः प्रियसखः स्पर्शाभिनद्यो रसः । चेत: प्रीतिकरी जनिस्त्रिजगती हृद्यं च बाह्वोबलं सोऽयं पंचशरस्तनोतु भवतां श्रृंगारमव्याहतम् । भपिच- नृत्यत्कर्णविभूषणं निरवधि स्वेदं विधु लकं प्रक्रान्तध्वनिमेखलं प्रविचलरभूषं प्रकम्पि स्तनम् । व्यक्ताव्यक्तवच:क्रम विवलितापांगं विकासि स्मित मष्टामृष्टविशेषकं मृगदृशां वोरायितं पातु वः ॥२॥ मर्यादाचरणं जनस्य महतो वर्णक्रमे वतंतां, सस्यः पूर्णरसादिभिः समधिका सर्वसह जायताम् । प्रादेशो भुवनत्रये रतिपते ख्याहतो वर्धता । चित्ते पुण्यवतां शिवस्य चरणद्वन्द्व परिस्पन्दताम् ॥६॥ इति निष्क्रांतः । इति भभिनवकालिदाससूनोः श्रीकण (ण्ठ)स्य कृतिः कन्दपंदर्पणो नाम भाणः सम्पूर्णः। CLOSING COLOPHON Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018015
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages818
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy