SearchBrowseAboutContactDonate
Page Preview
Page 757
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) II5 CLOSING OPENING ज्ञातुर्फतुर्दयालो:(?) सकलकविकुलालंकृते मुद्गलाद्यः प्राभूत्तत्रांबिकायां सुललितयमलग्रामधामा स सोमः । वैराग्यं प्राप्तुकामः स्वमृदुमतिलताजातया जाड्यचञ्चुः पंचाशत्पद्यपुष्पाद्धिरकृत गिरिजाजानिपादाब्जपूजाम् ॥१०॥ COLOPHON इति श्रीमत्सकलकलोपनाम्ना सोमनाथेन विरचितं वैराग्यशतकं सम्पूर्णम् । श्रावण शु० ११ भृगुवार सं० १९४२ । 6459. व्रजैश्वर्यकादम्बिनीलीला सटीका सत्पुण्डरीकनयनं मेघाभं वैद्युताम्बरम् ॥ द्विभुज ज्ञानमुद्राढ्यं वनमालिनमीश्वरम् । इति च । सरसीरुहाक्ष्य इति पद्मपादत्वादीनामुपलक्षणा नित्या: श्रियो यस्याः, श्रीरत्र दिव्यधाम विभूतिपाषदहेतुका सार्वज्ञशरण्यत्वकारुणिकत्वमोचकत्वादिधर्महेतुका च शोभा दिव्यवेषरचना सर्वविधदिव्यवाकसंपत्तिलक्ष्मीश्च राधिकारूपा बोध्या। मेधा च विचित्रा । यथायथं त्रिवर्गसंपत्तिश्च । 'श्रीर्वेशरचना शोभा भारती सरलद्र मे । लक्ष्म्यां त्रिवर्गसंपत्ती वेशोपकरणे मताविति' विश्व मेदिनी च, श्रुतयश्च ॥ तस्यामुक्ताः॥ CLOSING गोपगोपीगवावीतं सुरद्र मतलाश्रयं । दिव्यालंकरणोपेतं रक्तपंकजमध्यगम् ।। कालिंदीजलकल्लोलसंगिमारुतसेवितम् । चिन्तयश्चेतसा कृष्णं मुक्तो भवति संसृतेः ॥ इति ।। ऐश्वर्यपूर्वे यमपूर्वपर्वा कादम्बिनीनन्दसुतावलम्बा। भूयाद्वियत्तिधुशशांकसंख्या सतां प्रिया तच्चरणाश्रितानाम् । CLOSING इत्यश्वर्यकादम्बिन्यां श्रीगोकुलागमनाद्युत्तरलीलावर्णनं सप्तमी दृष्टिः । श्लोकपरिमितेत्यर्थः । स्फुटमन्यत् ॥ श्रीसार्वभौमचरणाश्रयेणोपलब्धराधाविनोदपंकजसेवनश्रीः । कादंबिनी व्यवृणुत प्रथितैश्च वृष्टिदावनःसकलसज्जनसंमदाय । Post-Colophonic इति श्रीवृदावनतर्कालकारभट्टाचार्यविरचिता जैश्वर्यकादंबिन्यायिप्पणी सुधासाराख्या पूत्तिमगात् । श्रीगोकुलानन्द: प्रीयताम् ॥ श्रीरस्तु ।। श्री। 6460. शतश्लोकी-टीका (चण्डी-स्तवः) श्री महागणपतये नमः। OPENING सि (शि)वरामः शिवो नत्वा शिवभक्तोपकारिकाम् । विवृणोति शतश्लोकी सप्तशतीविभाजिकाम् ॥१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018015
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages818
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy