SearchBrowseAboutContactDonate
Page Preview
Page 756
Loading...
Download File
Download File
Page Text
________________ 114 Catalogue of Sanskrit & Prakrit Manuscripts, Pt. III-B (Appendix) COLOPHON चला लक्ष्मीश्चलाः प्राणाश्चलं जीवितयौवनम् । चलाचले हि च संसारे धर्म एको हि निश्चलः ।।१०८॥ इति श्री व्यास श्रीनाथेन व्या० चला: पुनः जीवितयौवनमपि जीवनतारुण्यमपि चलं, एवंभूते चलाचले संसारे एको धर्मः निश्चलो वर्तते ।।१०८॥ श्रीमत्पुष्करव्यासस्य श्रीनाथाखे(स्ये न सूनुना, वैराग्यशतकस्यास्य टीकेयं सुखबोधिनी । निर्मिता स्वात्मबोधाय यथार्थाख्यायिनी मया विद्भिर्मत्सरं त्यक्त्वा शोधनीया प्रयत्नतः॥ सं० १८८३ मार्गशीर्ष बद ८ बुधवार । 6451. वैराग्यशकं, सुबोधिनोटीकोपेतम् श्री गणेशाय नमः॥ OPENING प्रथ वैराग्य शतं । योगिनां चेतःसद्मनि, चेतः मन एव सम, सद्मनि गहे ज्ञानमेव प्रकर्षेण दीपो यस्य एवंभूतो हरः शंकरः विजयते सर्वोत्कर्षेण वर्त्तते, किं कुर्वन् सन् अन्त: अन्तरे स्फूर्जत् प्रस्फुरत् अपारमोहति मिरस्य प्राग्भारमज्ञानलक्ष मुच्चाटयन् दूरीकुर्वन् श्रेयो दशाऽग्रे श्रेयसा पुण्यानी दशा तस्याः अग्रे स्फुरन् प्रकटयन्, कथंभूतो हरः चूडे मस्तकप्रदेशे उत्तसित: उत्तंसीकृच्चन्द्रः तस्य कलाया: चंचत् परिस्फुरच्छिखा तया भासुरः देदीप्यमानः, पुनः कथंभूत: लीलया दग्ध: विलोल: चंचलः काम एव शलभः पतंगो येनासो। शतखण्डं जर्जरतरं कोपीनं, पुनः कथं कोऽपि तादृशो कौपीनवत् निरपेक्षो यदृच्छया प्राप्तभक्ष्यं तदेवाशनं तदैव निश्चित्य श्मशाने वने निद्रास्वातंत्र्येण स्वेच्छया निरंकुशं अवार्यमाणं विहरणं क्रीडनं शांतं मनः प्रशान्तं योगमहोत्सवेऽपि स्थय एव यस्य वैराग्येण सामग्री तस्य त्रैलोक्य राज्येन किं ॥५॥ इति श्रीभत हरिणा कृतं वैराग्यशतकं समाप्तम् । संवत् १९१० वर्षे फाल्गुनमासे कृष्णपक्षे तिथौ सप्तम्यां ७ भौमवासरे धी भावनगरमध्ये लिखितं व्यास हरजीवनदेवजी। COLOPHON 6457. वैराग्यशतकम् ॥ श्रीगणेशाय नमः॥ श्रीमद्गुरुचरणपंकजपरागपुंजाय नमः । OPENING प्रार्यासूनुं समानं प्रणम्य मानं धरासुरैः प्रवरैः जायांबया तयालं मुद्गलमालंबदं कलये ॥१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018015
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages818
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy