SearchBrowseAboutContactDonate
Page Preview
Page 755
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) CLOSING COLOPHON OPENING CLOSING COLOPHON OPENING CLOSING Jain Education International गुलाल विजय कविराय ॥ त ए गल्ल मांहें शिरोमणि ॥ तास ए सायपलरों दीपमु० जय एददं वं जगधरणी ॥ इति श्री श्री पुज्यराजगुरण वर्णन विज्ञप्ती समाप्तिमगमत् || श्रीरस्तुतराम् । 6417. विरहिणीप्रलापकाव्यम् सा वोsव्याद्भारती भव्याननतामरसेन या । एकयासक्तिपरयाननतामरसेनया ॥१॥ शारदा वरदा वास्तु वरदानविशारदा । शुनिता शारदाभाभिः शारदाभ्रसमप्रभा ॥ २ ॥ श्रकार्षीत्स इदं काव्यं केलिः सज्जनयोगतः । इलाध्यतां यस्य सत्काव्यकेलिः सज्जनयोगतः ॥ ५५ ॥ इति के लिकृतं विरहिणीप्रलापनाम काव्यं समाप्तम् । सम्वत् १६४० वर्षे वाहुल ( ? ) सुदि सप्तमी घस्र े जगच्चक्षुर्भवे वारे महाजनमध्ये ॥ 6448 नीतिशतकं, सुखबोधिकाटीकोपेतम् श्री गणेशाय नमः । वाग्वादिन्यै नमः ।। परमात्मानमानम्य परमानन्दविग्रहम् । सज्ज्ञानप्राप्तये नृणां कुर्व्वे सन्नीतिवर्णनम् ||१| श्रीमत्पुष्कर व्यासस्य सुतः श्रीनाथसंज्ञकः । सन्नीतिशतकस्यास्य टीकां कुर्व्वे यथार्थतः ॥२॥ न चात्र रचना गुर्वी न चात्र कविचातुरी । यथार्थाख्यायिनी टीका कृतेयं सुखबोधिनी ॥३॥ 113 यामिति, श्रस्यार्थः प्रथमं फलप्रस्तावकथा सर्वले (T) केषु प्रसिद्धा ततो लोकत एव ज्ञातव्या, इदानीं तस्य राज्ञो वैराग्योत्पत्यादिकारणमाह, यां स्त्रियं सततं निरंतरं चिन्तयामि स्मरामि सा स्त्री मयि विरक्ता उदासीना, उदासीनत्वे कारणमाह- साऽपि अन्यं जनं मदपरं पुरुषमिच्छति स जनस्तस्कांक्षितो जनः प्रन्यासक्तः वेश्यासक्तः इत्येवं भूतावसरे श्रस्मत्कृते .......'यां चिन्तयामि सततं मयि सा विरक्ता, साऽप्यन्यमिच्छति जनं स जनोऽन्यसक्तः', श्रादि...... गात्र संकुचितं गतिविगलिता दंताश्च नाशं गताः, दृष्टिर्भ्राम्यति रूपमेव ग्रसितं वक्त्रं च लालायते । वाक्यं नैव शृणोतिबांधवजनः पत्नी न शुश्रूयते हा कष्टं जरयाभिभूतपुरुषः पुत्र रवज्ञायते ॥ १०७॥ For Private & Personal Use Only www.jainelibrary.org
SR No.018015
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages818
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy