SearchBrowseAboutContactDonate
Page Preview
Page 754
Loading...
Download File
Download File
Page Text
________________ 112 Catalogue of Sanskrit & Prakrit Manuscripts, Pt. III-B (Appendix) पदार्थद्योतिनी चेयं दीपिकाऽर्यानुकूलिनी, काकंभट्टः सुविभुता स्वसुखाप्त्यै मुदा स्फुटम। मार्गशीर्षे सितेऽम्यां सौम्येऽथ विकृती(?)शुभा, सिद्धेयं दीपिकाऽर्याणां मुदं वहतु सर्वदा ।। COLOPHON इति श्रीमहामुद्गलभट्टविरचितश्रीरामार्यास्तवपदार्थदीपिका संपूर्णा । श्री रामाय नमः शुभमस्तु । संवत् १८१८ छ। OPENING 6415. वाग्भूषरणशतकं सटीकम् ॥ श्रीगणाधिपतये नमः॥ नत्वा गुरु राममभीष्टदेवं भक्तस्तयो: स्वेन कृता(?)तन्वीम् । काव्यस्य वाग्भूषणसंज्ञकस्य व्याख्यां करोति...रामचन्द्रः ॥१॥ ॥ श्री गणेशाय नमः॥ विप्राधिपारिरिपुसूनुविरोधितातो मित्रात्मजारिजनकारिसुतांकसंस्थः । पार्थान यजनकाशनशत्रुपत्रज्येष्ठो ददातु कचमध्यमुखः शुभं वः ॥११॥ टीका-विप्रेति,विप्राधिपश्चन्द्रस्तस्यारि: राहुः तस्य रिपुः कृष्णस्तस्य सूनुः कामस्तं विरोद्ध शीलं यस्य सः शिवस्तस्य तातः पुत्रः, तातस्तु पितृपुत्रयोरिति केशवः । मित्रः सूर्यस्तस्यात्मजः कर्णस्तदरिरर्जुनस्तस्य जनक इन्द्रः स परियंस्य स: पर्वतस्तस्य सुता पार्वती तस्याः अंके उत्संगेऽङ्क स्थितः, पार्थोऽर्जुनस्तस्याग्रजो भीमसेनस्तस्यानयजनक: श्रेष्ठपिता वायुरशनं येषां ते सस्तेषां शर्मयूरः स: पत्र वाहनं यस्य सः स्कंदः, 'पत्र वाहनपक्षयोरित्यमरः', तस्य ज्येष्ठः कचमध्यमुखः कचयोः कवर्गचवर्गयोर्मध्यस्य मुखं यस्य सः गजमुख इत्यर्थः वो युष्माकं शुभं ददातु। पाण्ड्ये पंडितमंडिते मलयजाश्रीताम्रपर्णीजलैः युक्ते नोवृतिसंभवेन गुरुणा श्री रामचन्द्रेण नः । इत्थं गूढपदं मतिप्रदमदो वाग्भूषणाख्यं कृतं काव्यं व्याक्रियतेऽत्र येन विदुषा तं वै नमामो वयम् ॥१०२।। इति श्रीरामचंद्रकृतं वाग्भूषणाख्यं शतकं समाप्तम् । 6416. विज्ञप्तिपत्रम् ॥०॥ श्रीजिनाय नमः । श्रीपंच परमेष्ठी नमः ।। श्री मणिभद्रवीराय नमः। स्वस्ति श्रीमज्जिनराजवाग्वादिनीसद्गुरुचरणकमलशरणीकृत्य ।। स्वस्ति श्रीरमरासुरावलिचराधीशोत्तमांगनतं, लोकालोकविलोकनकरसिकं धात्रादिदेवैः स्तुतम् । दृष्ट्वा यं चरणाश्रये स्थितिमती चक्र श्वरीरूपभाक जाता भक्तजनेष्टदा जयतु स श्रीनाभिजातो जिनः ॥१॥ CLOSING COLOPHON OPENING Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018015
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages818
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy