SearchBrowseAboutContactDonate
Page Preview
Page 753
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) III CLOSING COLOPHON ॐ लक्ष्मीकांतः सकलभुवनाधीश्वरः सूर्यवंशे प्रादुर्भूतः स्वगुरुवचसा त्यक्तसाम्राज्यलक्ष्मीः । रक्षोधीशापहृतमहिषिलक्ष्मणेनानुयात. श्चक्रे वासं कुसुमिततरो माल्यवद्भ धरेन्द्र ॥१॥ लक्ष्मीकान्तेति-सकलानि समस्तानि भुवनानि भूतवर्तमानेष्यल्लोकास्तेषामधिकश्चासौ ईश्वरश्चाधीश्वरः । निरूपचारेणेश्वर इत्यर्थः । + जानक्याः प्राणकांताय मन्मनोभीष्टदायिने सीतालक्ष्मणसंयुक्त राम नाम नमोस्तुते । इति श्रीराजराजेश्वरविरचितरामसंदेशः समाप्तः । एवं श्कोक १५३ श्रीरामचन्द्राय नमः । 6412. रामार्यास्तवः, पदार्थदीपिकासहितः श्री गणेशाय नमः । श्री रामाय नमः । सीतालतासमासक्त रामं कल्पमहीरुहम् । सफलं शीतलच्छायं श्रांतविश्रान्तिदं भजे ॥१॥ श्रीमन्मुद्गलभट्टन रामचन्द्रप्रभोः कृता । आर्यावृत्तस्तुतिस्तस्या व्याख्यानं क्रियते स्फुटम् ॥२॥ तत्र प्रथमं त्वयीति, हे रामभद्र, त्वयि सकलांतर्यामिनीश्वरे विमुखेऽननुकूले सति श्रवणादिभक्त्या नाराधित्वात् इत्यर्थः। किलक्षणे त्वयि मखमुख्ये मखेषु यज्ञेषु मुख्य प्रधाने 'यज्ञोऽहं वै विष्णुरिति' श्रुतेः। ईज्यत्वेन कर्मफलदातृत्वेन वा मुख्यत्वं । एवंभूतं त्वां विहायान्यस्य कस्य देवतांतरस्य, सख्युर्भावः सख्यं तेन संख्येनानुकूल्येन जीवामि न जीवामि न जीविष्यामि । वर्तमानसामीप्ये वर्तमानवद्वेति भविष्यवर्त्तमानसामीप्ये लट् । तव सख्येनैव जीवामीति द्वितीय-जीवामि-पदस्यार्थः । न त्वहमेव जीवामि तु पुनः भवर्पितवसनाशनमात्रजीवना: सर्वे प्राणिनः भवंतीति शेषः, सवं. प्राणिनां त्वमेव योगक्ष मनिर्वाहकः । OPENING + CLOSING श्रीरामाय नमः । त्वयि विमुखे मखमुख्य सख्येनान्यस्य कस्य जीवामि । जीवामीति भवदर्पितवसनाशनमात्रजीवनाः सर्वे ॥१॥ श्रीधनुर्बाणधरं धारं दशाननविमईनम् । प्रफुल्लनयनाम्भोज भजे दशरथात्मजम् ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018015
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages818
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy