SearchBrowseAboutContactDonate
Page Preview
Page 752
Loading...
Download File
Download File
Page Text
________________ IIO Catalogue of Sanskrit & Prakrit Manuscripts Pt. III-B (Appendic) CLOSING COLOPHON न्यक्कृताञ्चच्चरित्रनलभरतहरिश्चन्द्रकौन्तेयकोत्ति, वीरश्रीरामचन्द्र क्षितितिल कमिह स्तौति गोविन्दभट्टः ॥१॥ स्मेरे चंद्रावतंसे हसति सकुतुके षण्मुखे सोपहासं, पश्यत्यालीकदबे गणसदसि शिशुक्रीडकं प्रेक्षमाणे । मामेति व्याहरन्त्यास्तुहिनगिरभुवः कम्पमानाप्रपाणे: कर्षन्ती कस्मात्केलोकिसलयमवताबालहेरंबशुण्डा ॥२॥ एणाक्षीचक्रचेतः सरसिजतरुणे शारदा काननाला (?) चैत्रश्रीकंठचंद्रावलिगलितरसश्रेरिणसश्रेयकीर्ते ॥ त्यागक्रीडारसालक्षितितलतिलकक्षत्रकल्याणराशे दारिद्रारण्यकालानलकिरण निधे रामचन्द्रेन्द्र जीयाः ॥७॥ जय जय चण्डिकानाथललाटर (ग)स्थलीचंडचित्राथिरश्वेतकीलक्षटाप्रविलसदप्तिदंडखण्डी कृतोदारताराक्षिकीलालचारा शतक्षालिताशातटशिशिरकरकिरीटकाँचलानद्धशेषाहि जाटच्छटारंगशृगार गंगाजलत्रिदशनगराजातिचंचद्यशःश्रेणिसंछादिताशेषधात्रीचंद्रस्थिरानायक ।।८।। ।श्री । श्री। श्री। श्री। श्री। इत्यकबरीयकालिदासकविकण्ठाभरणश्रीगोविन्दभट्टविरचितः श्रीमहाराजाधिराज. रामचन्द्र यशःप्रबंधः समाप्तः ॥०॥ शुभं भवतु ।। 6410. रामचन्द्राहि नकम उपलभितमुनिललनं यत्पदपद्मवरं विधिहरिहरमानसरवरवासकरम् । दशनखशशिभिः सहितं निखिलविकाशभर विश्वनाथहृदि निवसतु सततं मंजुतरम् ॥२॥ रे रे र र र रा रा र रा रा रो रि रि रे र रम् रा र रे र रि रे रो री रा रा रा रा र रा र रः ।। इति श्रीमहाराजाधिराजश्रीमहाराजाश्रीराजाबहादुरश्रीरामचन्द्रकृपापात्राधि कारिविश्वनाथसिंहजूदेवकृते रामचंद्राह निके अष्टमो यामः ॥८॥ शुभमस्तु ।। विश्वनाथसिंह (1833-1854 A.D.) was the son of जयसिंह देव ० Rewah. A copy of the ms. is available at Alwar also. 6411. रामसन्देशः, पदार्थप्रकाशटीकासहितः श्रीवेदव्यासाय नमः।। श्रीविश्वपतिगुरुभ्यो नमः ॥ श्रीमंतं विट्ठलं नत्वा पूर्णबोधेष्टदैवतम् । रामसंदेशव्याख्यान दीपमुद्बोधयाम्यहम् ॥१॥ OPENING गोतम् । CLOSING COLOPHON OPENING Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018015
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages818
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy