SearchBrowseAboutContactDonate
Page Preview
Page 751
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) 109 Post-colophonic जयनगरे लिखितं नाथुरामेण ज्येष्ठस्याऽसिते पक्षे चतुर्दश्यां भौमवासरे० ।। सम्वत् १८६५ ।। श्री राधाकृष्णाभ्यां नमः । श्रीराषिकायै नमः । अलमस्तु शुभं भूयात् ॥ 6403. राधाविनोदकाव्यं सटीकम् OPENING श्री गणेशाय नमः। पितृवचनमवश्यमेव पाल्यं जगति जनानि शासितुं वनान्तं । गमिति करुणारसाचित्तं रघुपतिमेकमुपास्महे सदारम् ॥१॥ रंगनाथांगजनुषा नारायणमनीषिणा। राधाविनोदकाव्यस्य व्याख्या विख्यापयिष्यते ॥२॥ राधाविनोदाख्यं काव्यं चिकीर्षु निर्विघ्नं प्रारिप्सितसमाप्तिकामो रामचन्द्रः कविः परमेश्वरक कस्वसंरक्षणाशंसनरूपं मंगलमाचरति, मालीन इति, सर्गबंधो महाकाव्यमुच्यते तस्य लक्षणं आशीर्नमस्क्रियावस्तुनिर्देशो वापि तन्मुखमित्यादिप्राचीनलिखनानुसारेण महाकाव्यत्वाभावेऽपि अस्य काव्यत्त्वलक्षणमेव लोकोत्तरवर्णनानिपुणकविकर्म काव्यमिति तल्लक्षणात् नूनमप्यत्र यः कश्चिदंगैः काव्यं न दुष्यतीति प्राचीनोक्त श्चेत्यनवा वनमालीनोऽस्मान् ग्रन्थकर्त्त न् श्रोतं च अवतु रक्षतु, आपादालंबिनी माला वनमाला, तद्वा जगदीश्वरः कीदृशः मालीनः, मा लक्ष्मी सा आलीना दुष्टहरणसंभावनयाच्छन्नीभूय वर्तमाना यस्मिन्ततः स्वांत पालीनस्त. त्प्रणयितेन तन्मयत्वादित्यर्थः । रामचन्द्रकविना कविनादः पुरुषोत्तमसुतेन सु तेन । राधिकाहृदयशोकदमासीद्राधिकाहृदयशोकदमारात् ।।१६ । .."दये यस्य स तथा श्रीकृष्ण इति यावत् तस्य यः शोकस्तदप्राप्तिनिबंधनं दुःखं तत् द्यति खण्डयति तत्तादृशम् ॥१६॥ शुकदेवसमाख्यस्य पंडितश्रीशिरोमणेः, COLOPHON तनयस्य निदेशेन भट्टनारायणो बुधः । राधाविनोदकाव्यस्य व्याख्यानं स्वधिया व्यधात् परोपकाररसिकाः शोधयन्तु तदादरात् । माघकृष्णद्वितीयायामक्षिनन्दरसेन्दुभिः शाके गते विक्रमार्कराज्ञः काश्या मिदं कृतम् । 6408. महाराजाधिराज-रामचन्द्र-यशःप्रबन्धः OPENING ॥ श्रीराम चन्द्राय नमः॥ हेमग्रामप्रमत्तद्विरदहयघटाकंकरणभूणिमुक्ता. मालादोलादिकंठाभरणपदमहादानलब्धप्रतिष्टम् । CLOSING Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018015
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages818
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy