SearchBrowseAboutContactDonate
Page Preview
Page 750
Loading...
Download File
Download File
Page Text
________________ 108 Catalogue of Sanskrit & Prakrit Manuscripts, Pt. III-B (Appendix) COLOPHON OPENING CLOSING OPENING इति दंतिद्योतिदिवाप्रदीपांकस त्यमंगल रत्नखेटश्रीनिवासदीक्षितपौत्रेण केशवदीक्षितपुत्रण अय्यादीक्षितेन कृतः(ते) कवित्रयविरचिते यदुवीरविलासे सप्तमस्सर्गः ॥६ 6396. योगशतकम् .."पाणिपुटके भिक्षाटनं कारितः । सूर्यो भ्राम्यति नित्यमेव गगने तस्मै नमः कर्मणे ॥३५॥ कुसुमस्तबकस्येव द्वयी वृत्तिमनस्विनः । मूनि वा सर्वलोकस्य शीर्यते वा वनेऽथवा ॥३६॥ करे श्लाघ्यस्त्यागः शिरसि गुरुपादप्रणयिता मुखे सत्या वाणी विजयभुजयोर्वीर्यमतुलम् । हृदि स्वच्छा वृत्तिः श्रुतमधिगतं च श्रवणयोः विनाप्यैश्वर्येण प्रकृतिमहतां मण्डनमिदम् ॥८६।। वहति भुवनश्रेणी शेष: फणफलकस्थितां कमठपतिनाम............. (Incomplete) 6397. रसरत्नहारशतकम् श्रीगणेशाय नमः । निरीक्ष्य विष्णोश्चरणारविन्दनखेषु लक्ष्मी प्रतिबिम्बमस्मात् । दशावतारादपि मन्यमाना स्वाधिक्यमास्ता विदुषां सुखाय ॥१॥ गुरुपादाम्बुजद्वन्द्व-प्रसादावाप्तसन्मतिः । त्रिपाठीशिवरामाख्यो हारं पूरितवानमुम् ।। इति त्रिपाठीशिवरामकृतो रसरत्नहारः समाप्तः। 6402. राधाविनोदकाव्यम् श्री गणेशाय नमः॥ कुशेशयदलाकाराशयशायिनि मौक्तिके । मुहुर्मुहुरुदासीनामासीनामाश्रये श्रियम् ॥१॥ राधाविनोदकाव्यस्य प्रकाशः परितन्यते । सुधिया रामचन्द्रण भास्वत्तव सरोरुहम्(?)॥२॥ भो भो कुशाग्रमतयः परकार्यदक्षा, बालोऽहमजलिशतं करवै भवत्सु । थल्लोलुपेव गदितं वचनं मयेदं, चित्ते निधाय कल यन्तु कृपासमुद्राः ॥२४॥ इत्यागमिरामचन्द्रविरचितं राधाविनोदकाव्यं सटीक समाप्तं । शुभमस्तु । CLOSING COLOPHON CLOSING COLOPHON Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018015
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages818
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy