SearchBrowseAboutContactDonate
Page Preview
Page 749
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) 107 टीका-अस्ति किल विचकितजलधिवेलावलयोर्वीतलतिलकायिततनुरलका या धवलशैलहम्य॑हसित (-) नराधिराजराजधानी धनपतिदिक्पतिप्रतिपालिता नगरी तस्यां स यक्षाधिराजो निवसन् शशास......... CLOSING मार्जाराः नहि लोलुपाः शुकगिरः सिंहाश्च कस्तूरिकामोदेऽपि स्पृहयालवो न शिखिनां व्याधास्फुरत्ताण्डवे । प्रोद्ययौवनचंचुचन्द्रवदना भूपेषु नो यातवः पापैरेवमदूषि भूरिति गुणग्राह्या (ह्य) स्त्रिलोके क्वचित् । COLOPHON इति श्रीमेघदूताभिधकाव्यशाकल्यमियात् संवद्गग्निलिदिकाषड्गुणभूमानवर्षे । 6394. मेघाभ्युदयकाव्यम OPENING काचित्काले प्रमुदितनदन्नीलकंठेघनागे (?) व्योमाटव्यां प्रतिदिशमलं संचरन्मेघनागे (?) बद्धारंभं वदति वनिता स्म प्रवासाय कांतं कामश्चायं वहति हि तदा विस्फुरच्छायकांतम् ॥१॥ स्वं मेघानां शिप्तयति ततिमुक्तनादा नवानां, निद्रां शत्रोः समयमहितां कुर्वती दानवानाम् । जातोत्कण्ठं पथिकवनिता मां दधानो निकामं, वातीन्द्राशाप्रभवपवनो वर्द्धयन् कामिकामम् ॥२॥ CLOSING विद्युल्लता लसति कांचन सन्निभारं, धाम्ना वहति घनवंति न भानिभारम् । उच्चरसत्यविरतं जलदास्तवारिरस्मिन्प्रयातु समये प्रिय यस्तवारिः ॥३८॥ इति मेधाभ्युदयकाव्यं समाप्तम् । COLOPHON OPENING 6395. यदुवीरविलासकाव्यम ॥ ॐ श्रीगुरुभ्यो नमः ॥ अस्ति निस्तुलमहस्ति निश्शशी स्वस्तिकरवचकोरसंसदा, निर्भरामृतपयः प्रपूरिताः कम्बुरं वरचराभंकावलेः ।।१।। मंडलाग्रसमुवीक्षणक्षण-प्रस्तचित्तनिखिलारिपक्षिणी। यत्र रंजितजनेव सूत्करे राज-शब्दमुचितं जना जगुः ।।२।। या परिपाल्य बालान्रेवासरःपुलिनसीमनि साकमेतैः। गत्वा निसृत्वरतटीद्रुमपुष्पगन्धे पूर्णोऽपि नित्यमुदयुक्त स तत्र भोक्तुम् ।।५७।। अन्योन्यं च स्वय(-)तव्यं जनान्यर्पयंतस्तद्धि तन्मे न तु भवन इत्यालपन्तस्सहासं। फेलालेशं किमपि सरसं प्रक्षिपंतो मिथस्ते, बालालीला समु तरसा संजनं भुंजते स्म ।६९। CLOSING Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018015
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages818
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy