SearchBrowseAboutContactDonate
Page Preview
Page 748
Loading...
Download File
Download File
Page Text
________________ 106 CLOSING COLOPHON OPENING CLOSING Catalogue of Sanskrit & Prakrit Manuscripts, Pt. III-B ( Appendix) कामाक्ष्याघनसारपुंजरजसे कामद्र हश्चक्षुषां मन्दारस्तवक प्रभामदजुषे मंदस्मितज्योतिषे ॥ १ ॥ क्रीडालोलकृपासरोरुहमुखी सोधाङ्गणेभ्यः कविः परिपाटिकामृतभरी सूति गृहेभ्यः शिवे । निर्वारणाकुर सार्वभौमपदवीसिंहासनेभ्यस्तव श्री कामाक्षि मनोज्ञमन्दहसितज्योतिष्करणेभ्यो नमः ॥ इति श्रीमूककविसार्वभोभकृतपंचशतकेषु द्वितीयस्य मन्दहासशतकस्य सुवर्णमालाख्या टीका रावराजेन श्रीशोभनसिंहेन कृता समाप्ता शुभमस्तु ॥ श्री परदेवता क्षम्यतां स्वमहिम्ना प्रीयतां, हृदि सन्निधीयताम् ॥२॥ COLOPHON OPENING Jain Education International 6389. मेघदूतकाव्यं सटीकम् चित्ताविरहगुरुणा स्वाधिकारात्प्रमत्तः शापेनास्तं गमितमहिमा वर्षभोग्येन भर्तुः । यक्षश्चक्रे जनकतनयास्नानपुण्योदकेषु स्निग्धच्छायातरुषु वसति रामगिर्याश्रमेषु ॥ १ ॥ टीका - कश्चित्कान्तेत्यादि, कश्चिद्यक्षो रामगिर्याश्रमेषु वसति चक्रे, निवासं कृतवान् । रामो दशरथात्मजस्तेन आश्रितो गिरिः पूर्वं सीतान्वितो रामस्तत्र स्थितवानिति वा रामगिरिस्तत्राश्रभास्तपोधननिवासास्तेषु अनेन चात्र निवसन् रामोऽपि देवाद्वियुक्तः सीतया सार्द्धं पुनः संयोगमाससाद तन्ममाप्येवं भूयादिति व्यज्यते । यद्यपि यक्षस्य एकाकित्वाद्रामगिर्याश्रमे इत्येकवचनमेव नाथ्यंत ( ? ) चापि गाढोत्कंठा रणरणाकुलीकृतचेतसो नैकत्रावस्थानं संभवति कदाचित् ...... तं संदेशं जलधरवरो दिव्यवाचावचक्षे, प्राणांस्तस्यां जनहितकरो रक्षितुं यक्षवध्वां । प्राप्योदत प्रमुदितमना सापि तस्यो स्वभत्तुः केषां न स्यादभिमतफल प्रार्थनाभ्युन्नतेषु ॥ १२४ ॥ इति कालिदासकृतं मेघदूतमहाकाव्यं समाप्तम् । X 6390. मेघदूतकाव्यं, शिशुबोधिनीटीकान्वितम् श्री गणेशाय नमः । अनंगहारिणे नित्यं नृत्यशीलाय शूलिने । निरामयाय शान्तये (न्ताय नमः कुर्मः पिनाकिने ॥१॥ जटावानप्यशूलो यो यश्चापर्णार्धविग्रहः पानिफलपातारं तं वंदे स्थाणुमव्ययम् ||२॥ X For Private & Personal Use Only X www.jainelibrary.org
SR No.018015
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages818
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy