SearchBrowseAboutContactDonate
Page Preview
Page 747
Loading...
Download File
Download File
Page Text
________________ OPENING Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) 105 6374. भूमीश्वरपञ्चाशिका अथ भूमिश्वरपंचाशिका मातर्वाणि नमस्कुर्वे भूमीश्वरगुणाएंवम् । तरितुं त्वं तरिभूयास्ताततोऽपि ततान यम् ।।१।। हरिन्मणिश्याममहाहवेषं भूमीश्वरेशं ककुभां पतीशम् । मृगव्य-यात्रा-समयेषु वजी पाणी गदी दंडधरो मनाम ॥२॥ सीतारामो भूपतीन्वित्तमत्तान्तातत्यक्तान्मातृगोजातिहत न् । सेवे लोभाद्धर्मसिद्धयं विशिष्टो नाथोऽसि त्वं देहि तस्मा प्रभीष्टम् ॥४६॥ सीतारामो नाथपादारविंदं ध्यायन्मुक्तमैहिकामुष्मिकं च । विद्याभ्यासी नाथभक्तो घरण्या जीव्याद्यावत्पुष्पद्व्योम दीव्यात् ।। ५०॥ COLOPHON ॥ इति भूमीशपंचाशिकाः॥ CLOSING OPENING 6375. भूमीश्वराशीःशतकम् श्री गुरुपादुकायै नमः। अथ भूमीश्वरनपस्याशीः शतकम् । वंदे श्रीनाथपदपङ्कजं भूमीशो येन नायति । विमर्शानन्दनाथेन कृतेनाशीः शतेन च ॥१॥ मातः कालि महाकालगृहिणि त्वत्पदार्चने । भूमीशस्य मतिर्भूयाद् येन जीवेत्समाः शतम् ॥२॥ मातर्लक्ष्मि चतुर्वाद्धिमेखला पृथिवीमिमाम् । भूमीशः शासतु चिरं गोपायतु निजं कुलम् ॥११॥ मातर्लक्ष्मि निजे काले पर्जन्यो वर्षता भृशम् । विप्रान् रक्षतु भूमीशः शतं वर्षाणि जीवतु ।।१०२॥ विमर्शानन्दनाथेन कृतमाशी:शतं धिया । तेन नाथपदद्वन्द्वमावयोहृदि तिष्ठतु ।।१०३।। इति श्रीभूमीश्वरनृपस्याशीः शतकम् । CLOSING COLOPHON OPENING 6378. मन्दहासशतकम् श्रीगणेशाय नमः ।। बध्नीमो वयमंजलि प्रतिदिनं बन्धच्छिदे देहिनां कंदगिमतंत्रमूलगुरवे कल्याणकेलीभुवे । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018015
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages818
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy