SearchBrowseAboutContactDonate
Page Preview
Page 743
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) 101 CLOSING COLOPHON OPENING CLOSING रुक्मांगदं स्वपुत्र निहत्य खड्गेन मोहिनीवचसा। सत्यां ररक्ष वाचं न संकटेऽपि त्यजेद्धर्मम् ।।२।। कुतुकाथ कोविदानां मूढमतीनां महोपकाराय । निरमात्कविगुमानी शतोपदेशं प्रबंधममुम् ॥१०२॥ इति नीतिशतकं समाप्तम् ।। 6365. पदाङ्कटूत-काव्य-टीका श्री गणेशाय नमः ॥ नत्वा कृष्णपदद्वन्द्व राधामोहनशर्मणा । पदाङ्कदूतविवृतिः क्रियते परमादरात् ॥१॥ श्रीकृष्णे मथुरां गतवति तद्विरहोन्मथितचित्ततया कथंचिदपि गृहे स्थातुमशक्नुवाना प्रेमिनस्तस्य मथुरायां गमनं संभवति प्रसंभावना च कुत्रचिदत्र व रहसि समवस्थानं कयाचित् दुर्जनतया वशीकृतस्य तस्य किंवा मादृशां प्रेमपरिचर्यार्थ संकोचावलंबनलक्षणमिति विचिन्तयंती निखिलदाटवीपरिक्रमणाय कृतोत्थाता श्रीमती राधा प्रणयोपरचितप्रागाचरीतेत्यर्थः। .....अथवा-शब्दो नान्त्यः न विनाशीति मीमांसकमतमादृत्य न्यायमतं निवौद्धत (निबद्ध) मितिभावः अत्र दूतवचनमपि तदिति । यतो वचनमपि कृष्णवचनमपि तत्सर्वदैव रचितो वर्तमानं कृष्णसाक्षिपाते तादृशं सर्वदेव चित्त वर्तमानं, पुनः काकाक्षिन्यायेन तादृशशब्दान्वयेन किन्तु तादृशं वस्तु क्षणिकं वस्तु प्रेमवेत्यर्थोऽवसेयः। ननु प्रेम्णा क्षणिकत्त्वे भवतीनामपि कृष्णप्रेम्णः क्षणिकत्वेन समदोत्यं निरर्थकं स्यादित्यत आह प्रियतमकृतं कृष्णकृतमिति भावः । दुःखातिशयमावेदयितुं सपत्नीञ्च पुरांगनासु क्षणिकप्रेमनिरासमाह तच्चेति तच्च क्षणिकं प्रेम च गोपांगनानामेव न तु पुरस्त्रीष्विति ॥४५॥ इति श्रीराधामोहन विद्यावाचस्पतिभट्टाचार्यगोस्वामिविरचिता पदादतटीका समाप्ता। __ सं० १८७१ पो० सुदी ६ 6366. पादारविन्दशतकम् श्रीगणेशाय नमः ।। ॐ श्रीकामाक्ष्यम्बा श्री पादुकाभ्यो नमः, ॐ श्रीं ऐं कामनाथ श्री पादुकाभ्यो नमः । ॐ काम्यानगरी श्रीपादुकाभ्यो नमः, ॐ श्री कांचीपुरी श्रीपादुकाभ्यो नमः ।। ॐ श्री कविसार्वभौमसुधासहचरी वाणी श्री पादुकाभ्यो नमः । ॐ महिम्नः पन्थानं मदनपरिपथिप्रणयिनी प्रभुनिर्णेतुं ते भवति यतमानोऽपि कतमः । COLOPHON OPENING Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018015
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages818
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy