SearchBrowseAboutContactDonate
Page Preview
Page 744
Loading...
Download File
Download File
Page Text
________________ 102 102 Catalogue of Sanskrit & Prakrit Manuscsipts, Pt. III-B (Appendix) CLOSING तथापि श्रीकांचीविहतिरसिके कोऽपि मनसो विपाकस्त्वत्पादस्तुतिविधिषु जल्पाकयति माम् ।।१।। इदं यः कामाक्ष्याश्चरणनलिनस्तोत्रशतकं, जपेन्नित्यं भक्त्या निखिलजगदाह्लादजनकम् । स विश्वेषां वन्द्यः सकलकविलोकैकतिलकः, चिरं भुक्त्वा भोगान्परिणमति चिद्र पकलया ॥१०१।। इति श्रीमूककविसावंभीमकृत • पञ्चशत्यां तृतीयस्य पादारविन्दशतकस्य सुवर्णमालाख्या टीका समाप्ता । COLOPHON OPENING CLOSING 6368. प्रार्थनाशतकम ॥ श्री गुरुपादुकायै नमः ॥ प्रार्थनाशतक कत्तुं मुद्युक्तोऽस्मि शिवेऽधुना । शृणुष्व मम दीनस्य पाटयाश्रु तथा कुरु ॥१॥ जगत्प्लावनं दैत्यराजाननंतान्सदा हंस्युमे हेऽवधीस्त्वम् । कुतो नाधुना वीर्यहीनान् किरातानिमानाशु संहृत्य साधूम्यियुर्षि ॥१॥ किराता इमेऽरीरधन्स्स्वां तपोभिः पुरा नेह जन्मन्युमे रीरधंते। पुन: प्रत्युत प्रोज्वलं धर्ममघ्नंश्चतुर्वर्णविप्लावनं चाप्यकुर्वन् ॥२॥ यद्यत्किरातजनदुःखनिवृत्तिकामेनाभ्यथिताऽनुकुरुषे यदि तन्तथैव । स्तोष्ये सदा मयि तवास्ति कृपेति हर्षात्सर्वे जना भुवि भवंतु सुखेन पूर्णाः॥१०० प्रार्थनाशतकं पूर्णमभवद्येन हेतुना । तूर्ण कुरुष्व तत्पूर्ण स्वाः प्रजाः परिपालय ॥१०॥ कनकहंसकनूपुरकांतयोः, पविनिरंतरमौक्तिदामयोः । सरुतहंसयुगभ्रममूलयोर्नखमिषादृशघातकचन्द्रयोः । १॥ अगरुचन्दनचर्चितशोभयोः, कुसुमदामविचित्रितभूषयोः। मृगमदागरुधूपितगंधयोः, शशिकृतोज्वलदीपसुशोभयोः ।।२॥ कमलचक्रसुचामरचिह नयोः, प्रणतभक्तहृदब्जनिवासयोः । मम हृदंबुजखेलननीरयोश्चरणयोर्मन एतु निरंतरम् ॥३॥ इति श्रीमत्सत्यानन्दपूज्यपादशिष्यविमर्शानन्दविरचितं प्रार्थनाशतकं सम्पूर्णम्।। संवत् १६०० पौष शु. १० भानुवासरे । 6370. ऋतुवर्णनम ॥ श्री गणेशाय नमः ॥ निजाघहृतशंकरं सकलदत्यनाशंकर, जगत्त्रितापशंकरं स्वजनचित्तनिश्शंकरम् । ममाशु भजतः पुरंधृतवसुंधरांतः पुरं, करोतु च निजं पुरं पशुपतेः सहान्तःपुरम् ॥१॥ COLOPHON OPENING Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018015
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages818
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy