SearchBrowseAboutContactDonate
Page Preview
Page 741
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) 99 COLOPHON इति श्रीमद्धव्यासात्मजरामऋषिविरचितायां रविदेवविरचितमहाकाव्यनलोदय. टीकायां यमकोधिन्यां नलराज्यप्राप्ति म चतुर्थ श्राश्वासः ।। समाप्तश्चायं नलोदयः सभाष्यः। संवत् १७१६ ज्येष्ठ मास शुक्ल पक्ष तृतीयायां लिखितं होरसुंदरेण मुनिना । 6328. नलोदयकाव्यम् ॐ नमः श्रीपरमात्मने रामचन्द्राय । OPENING CLOSING OPENING (ct, v. 3): हृदय सदा यादवत: पापाटव्याकुरासदायादवतः । अरिसमुदायादवतुस्त्रिजगन्मा गाः स्मरेण दायादवतः ॥१॥ यो जनिनां गोपीतश्चचार यो वल्लवांगनागोपीतः । भूर्येनागोपीत: कंसाद्यो द्वषमेव नागो पीतः ॥२॥ समुद्धृताशालीनां करेण कणि काग्ररुचिजिताशालीनां । दिनभर्ता शालीनामिव नलिनीमथ समुत्थिताशालीनां ।।३।। + 6348. भर्तृहरिकृतशतकत्रयम् टीका-नरः प्राणी मकरस्य वक्त्र मुख तस्य दष्ट्रा: तासां अन्तरं मध्यं तस्मात् मकरवक्त्रदंष्ट्रान्तरात् प्रसह्य बलात्कारेण मरिंग मुक्तामणि उद्धरेत् गृह्णीयात् । समर्थः प्राणी समुद्रमपि संतरेत् पारं गच्छेत्, किविशिष्ट समुद्र, प्रचलन्त ये अम्मिकल्लोलास्तेषां मालाः श्रेणयः ताभिः प्राकुलः संकुलः तं, प्रचलम्मिमालाकुलं । विद्यावान् प्राणा भुजङ्गमपि फरिणनमपि पुष्पवत् शिरसि मस्तके धारयेत्, किंभूत भुजङ्ग कोपित क्रोधयुक्त, तु पुनः । प्रतिविनिष्टः समीपोपविष्टो योऽसौ मूर्ख जनः तस्य यः चित्त प्रतिनिविष्टमूखंजन चित्तं नाराधयेत् प्रतिबोधयेत् इत्यर्थः । पृथ्वीछन्दः, समाधिविषमालंकारस्तृतीयकाव्यस्यार्थः ।।३।। + + ... ... रेनसरदूम्मिमालाकुलं भुजङ्गमपि कोपित शिरषि पुष्पवद्धारयेन्न तु प्रतिनिविष्ट मूर्ख जनचित्तमाराधयेत् ।।३।। लभेत सिकतासु तैलमपि यत्नतः पोड़यन् पिबेच्च मृगतृष्णिकास सलिलं पिपासाहितः ।। कदाचिदपि पर्यटन् शशिविषाणमासादयेनतु प्रतिनिविष्टमूखंजनचित्तमाराधयेत् ॥४॥ समोहयन्ति मदयंति विडव्यन्ति, निर्भर्सयन्ति रमयंति विषादयंति । एताः प्रविश्य सदयं हृदय नराणां, कि नाम वामनयना न समाचरंति ॥१०॥ यां चिन्तयामि सततं भयि सा न रक्ता, सा चान्यमिच्छति जनं स जनोऽन्यसक्तः । अस्मत्कृतेऽपि परिकुप्यति काचिदन्या, धिक् तां च त च मदन च इमां च मां च ॥१०६।। इति श्रीभत्र्तृ हरे वैराग्यशतकं तृतीयं पूर्णत्त्वमवीभजत् ।। CLOSING COLOPHON Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018015
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages818
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy