SearchBrowseAboutContactDonate
Page Preview
Page 740
Loading...
Download File
Download File
Page Text
________________ 98 Catalogue of Sanskrit & Prakrit Manuscripts Pt. III-B (Appendix) CLOSING प्रायःन्त्यातुल्यकालं कमलवनरुचे वरुणा वो विभूत्यं भूयासुर्भासयन्तो भुवनमभिनवो भानवो भानवीयाः ॥१॥ देवः किं वा धवः स्यात् प्रियसुहृदथ वाचार्य पाहोस्विदार्यो, रक्षा चक्षुर्नु दीपो गुरुस्त जनको जीवितं वीजमोजः । एवं निीयते यः क इव न जगतां सर्वथा सर्वदासी । सर्वाकारोपकारी दिशतु दशशताभ शुरभ्यथितं वः ॥१०॥ इति भगवद्वानं COLOPHON Post-colophonic इति श्रीमहाकविमयूरकृतसूर्यशतकामिधस्तोत्र समाप्तम् । शुभमस्तु ॥ संवत्सरे विक्रमान्मिागाश्वं किंछ, सम्मिते । आश्विनस्यासिते पक्षे सप्तम्यां भृगुवासरे । कश्मीरमंडले रम्ये दुर्गादत्तोऽलिखत्सुधीः तेन मे सतत भूयात्प्रसन्नः पद्मिनीपतिः ।। OPENING 6327. नलोदयः सटीकः सर्वज्ञाय नमः। प्रणम्य परमानन्दं यदुनन्दनमादितः । नालोदयी मया टीका यथामति वितन्यते ॥१॥ बुध्वा बुधान् यमकसागरपारकामान्, श्रीशंकरैकशरण: करुणाचेताः। टीका सुपोतसदृशां हि नलोदयस्य, प्रज्ञप्रियामलघुराम ऋषि: करोति ॥२॥ + कविरधुना प्रारिप्सित ग्रंथनिर्विघ्नपरिसमाप्तिकामो यथेष्टं निर्दिष्टेष्टदेवतास्मरणलक्षणं मंगलमाचरति । हृदय सदा यादवतः पापाटव्याकुरासदायादवतः । अरिसमुदायादवतस्त्रिजगन्मा गाः स्मरेण दायादवतः ।।१।। हे हृदय, मानस, सदा सर्वदा यादवतः श्रीकृष्णात् त्रिजगत् त्रैलोक्यं मा गाः मा गच्छ, श्रीकृष्णं विहाय त्रैलोक्यसुखार्थमन्यत् साधनं मा कुरुष्वेत्यर्थः । + सुरत्राणे तथा साहिशलेमे शासति क्षितिम् । पत्तनाख्ये महादुर्गे राजशल्ये च राजनि ॥१४॥ युवराजे भोजराजे टीकेयं पूर्णतामगात् । कृता रामर्षिभिश्रेण वृद्धव्यासस्य सूनुना ॥१५।। + + CLOSING Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018015
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages818
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy