SearchBrowseAboutContactDonate
Page Preview
Page 739
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) 97 COLOPHON OPENING CLOSING COLOPHON प्रमुदितरसिकषिणा गोडबोलोपनाम्नाऽथ वैराज्यधानीनिवासषिणा । विरचितः शतकोऽपितो वेङ्कटेशेन गंगापुरीपूर्वकोऽयं विलासः श्रिये ॥१०॥ इति श्रीमद्वेङ्कटेशविरचितो गंगापुरीविलासः सम्पूर्णः । 6302. गोविन्दविलासकाव्यम् ॐ विन भारतीभ्यां नमः ।। स्मितमिषोन्मिपदंशुतरंगितव्रजवधूजनरागपयोनिधिः । शमनभीतितमः शमनो हरेमुदञ्चयतान्मुखचन्द्रमाः ।।१।। नवमिवोन्नतमम्बुदमण्डलं वलयितं तरुणारुणरश्मिभिः । सुरतलग्नरमाकुचकुङकुमं शिति शिवाय ममाशु हरेरुरः ।।२।। श्रीमल्लः सविदग्धषद्ध किशिरोऽलंकाररत्नाङ्क रो, मंदोदर्यपि यं कवीन्द्रतिलकं प्रासूत भोज सुतम् । तस्यास्मिन रचिते लवरणाधीश-प्रसादावलेः श्रीगोविन्दविलासनाम्नि नवमः सर्गोऽगमत्पूर्णताम् ।।१००॥ सम्पूर्णमिदं श्रीगोविन्दविलासाख्यं महाकाव्यम् । सं० १६०२ मार्गशीर्ष वदी ६ 6309. चन्द्रलक्ष्मोत्प्रेक्षाशतकम् श्री गणेशाय नमः ।। शुभ्रांशुमण्डले शुभ्र भावयामि गजाननम् । यत्कुण्डलीशुण्डाभ्रनीलिमालाञ्छनच्छविः ।।१।। चन्द्रिकाक्षीरजलधौ मणिद्वीपमिदं शशी। लाञ्छनच्छद्मना तत्र स्थितः श्रीवत्सलाञ्छनः ॥२॥ श्रासोकाशीनिवासी त्रिजगति विदिते भीमपुर्यच्छवंशे, श्रीवेरिणभट्टनामा फणिभरिणतिमहापंडितो दाक्षिणात्यः तत्सूनुः प्रौढविद्वान्नरहरिसुकविवर्णयामास चित्र रुत्प्रेक्षाचारुकाव्यैः शतकपरिमितैर्लक्षणं शीतभानोः ।।१०।। इति श्रीविद्वद्(वर)कविभट्टनरहरिविरचितं चन्द्रलक्ष्मोत्प्रेक्षाशतकं सम्पूर्णम् । 6312. सूर्यशतकम् (चित्रभानुशतकम् ) ॐ नमः सूर्याय ।। जंभारातीभकुम्भोद्भवमिव दधत: सान्द्रसिन्दू ररेणु, रक्ताः सक्तैरिवोद्यदुदयगिरितटीधातुधाराद्रवस्थं । OPENING CLOSING COLOPHON Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018015
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages818
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy