________________
96
Catalogue of Sanskrit & Prakrit Manuscripts, Pt. III-B (Appendix)
CLOSING
COLOPHON
OPENING
कान्तया क्रान्तसंयोगे किमकारि न वोढया। मत्रापि कथित लोके यो जानाति स पंडितः ।।२।। हंसाली कमलं विलोक्य तमसा निद्रागमच्चाविलं, का सेनाकुलितासनोभवतया शक्त्यामयी तत्कथं ।
जायेत स्पृहयालुरेतदधिक: को नो भवत्यादरः ॥३२॥ इति विषमव्याख्याकाव्यानि क्रियाकर्तृकर्मगुप्तानि ।। शुभमस्तु।।
6278. गङ्गापुरोविलासः
श्री गणेशाय नमः। पद्मालया फणिभृङ्कितमूर्धशोभा, बालातपच्छवितनुभंयनाशकत्तु (/)। माता त्रयस्य जगतां जयति प्रकाम, लक्ष्मीः पवर्गरचिताप्यपवर्गदातृ (त्री) ॥१॥
गङ्गापुरी विलासख्ये शतपद्यविशोभिते ।
काव्ये निजकृते टीका कुर्मः प्रीतिरसामिमाम् ॥२॥ तत्र चिकीर्षितग्रंथनिर्विघ्नसमाप्तिकामो मंगलमाचरम्निजेतृकुलदेवतास्मरणात्मकं निबंधमाह-गले इति । इदं समुद्रं प्रति लक्ष्मीवचनं हे गुरो, हे तात, मृगदृशां सखीनां गले न्यस्ता अर्पिता माला मौक्तिकस्रक निम्नं नीचर्यथा तथा परिपतति । मे इति मम हृदि हृदये प्रौनत्यं उन्नततां व्रजति । कुचोद्भवं ज्ञात्वेति भावः । तेन मालोनतपतनेन उरः हृदयं कठिनं सत् कंचुक्यां वस्त्रविषये अडति, भड उद्यमे लट्, तत्तस्मात् कारणात् उपायं कुरु ।
श्री गणेशाय नमः॥ गल न्यस्ता माला परिपतति निम्नं मृगदशा, सखीनामोन्नत्यं व्रजति हृदि मे तेन कठिनम् । उरो यत्कंचुक्यामडति तदुपायं कुरु गुरो,
वदंत्येवं तातं जलनिधिसुता नः सुखयतु ।।१।। इतीति । इति पूर्वोक्तप्रकारेण दिगिव दिक्प्रदर्शनमिव यथा तथा 'बापट' इति उपाख्य उपनाम यस्य स चासौ विद्वज्जनेषु श्री प्रतिष्ठा यस्य नह्यतश्चेति कम् । शेषाद्विभाषेति वा स चासो तात्याख्यः पंडितस्तस्य शिष्येणच्छाण । अत एव बहुविधानां नयानां शास्त्राणां दर्शनं यस्य तेन । एव गुरुकुलमुक्त्वा स्वकुलमाह - प्रथेति, पथ विद्वत्सु प्रपूज्या श्रीर्यस्य तस्य गंगाधराज्यस्य पुत्रेण प्रमुदितानां रसिकानां प्रशस्त. चित्तानां ईषिणा मित्रण गोडबोलोपनाम्ना वैराज्यपान्यां नाम नगर्या वासस्य निवासस्य ईषिणा वेङ्कटेशेण नाम कविना विरचितं शतकं शतश्लो (क)।
इति दिगिव यथानयं बापटोपाख्यविद्वज्जनश्रीकतात्याख्य शिष्येण वै। बहुविधनयदर्शनेनाथ गंगाधराख्यस्य विद्वत्प्रपूज्यश्रियः सूनुना ।।
CLOSING
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org