SearchBrowseAboutContactDonate
Page Preview
Page 737
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) 95 CLOSI: G एवं देवा हैहयं कार्तवीर्य स्तुत्वा नत्वा पूजयित्वा च सर्वे। स्वं स्वं स्थानं स्थानिते राममुख्या जग्मुश्चेष्ठां तस्य हृष्टाः स्मरंतः । ४४।। यो विद्वद्विजराजराजितगुणान्पुण्येन जन्माप्तवान्, भट्टश्रीपुरुषोत्तमात्कुलमणेर्दुर्गाम्बिकानन्दनः । तेनोक्त सति चंद्रचूड़कविना श्रीकार्तवीर्योदय, काव्येऽपूरि चतुर्दश: श्रुतिसुखः सर्गोपवर्गोज्वलः ॥४५।। इति श्रीचन्द्रचूडविरचिते कार्तवीर्योदये काव्ये चतुर्दशः सर्गः । संवत् १९४३ शाके १८०६ लिखतं नानूरामब्राह्मणदधीचिवंशोद्भवः ॥ शुभं भवतु ।। श्रीः॥ COLOPHON OI ENING CLOSING 6273. कौतुकभ्रमरी श्रीगणेशाय नमः ॥ यद्रोमरन्ध्रपूर्तावभवन्सप्तापि जलधयोऽशक्ताः । तं नंदगोपपत्नी स्नापयति स्वाञ्जलिस्थतोयेन ॥१॥ निवसंति यस्य रोमिण ब्रह्मकटाहा यथावकाशेन । चित्र स हरिः शेते पंचवितस्तिप्रमाणकदोले ॥२॥ वर्वति सर्वसरितामुपरि नदीयं यमानुजा यमुना । स्नानं पानं कुर्वन् क्रीडामकरोद्धरिः स्वयं यस्याम् ॥७०।। वृन्दावनसंस्थानां वृक्षाणां केन वण्यंते भाग्यम् । येषां पत्र : पुष्पैरकरोत्कृष्णः स्वकीयतनुभूषाम् ॥७१॥ रे जीव ! चिन्तयसि कि चिंतायुक्तो दिवानिशं रहसि । कथयस्व मामहन्ते दिव्यं कथयामि साधनं श्रेष्ठम् ॥७२।। इति कुतूहलपंक्तिकृतकौतुकार्याः श्रीकृष्णचरणसरोजभ्रमर्यः सन्त । श्रीमद्राधाकृष्णचरणारविंदार्पणमस्तु । शाके १७६१ चत्रवदी शुक्रवार। 6274. विषमव्याख्या-काव्यानि श्री सर्वज्ञाय नमः ।। COLOPHON OPENING खाटपाटवृषभाटनगारीडालडालकरवातहुडाटा । एतयाशु तव कीर्तिप्रतुष्टा गामसीमसहितं प्रदिशंतु ॥१॥ खे आकाशे अटति चरंति खेटाः पक्षिणः तेषां पाति रक्षति खाटपाटः, वृष. भेनाटतीति वृषभाट् ईश्वरः, नगारिः इन्द्रः, इडया भातीति इडालश्चन्द्रः डलयोरैक्ये लाभकरो विनायकः, हुडेन मेषेन अटतीति हुडाटोऽग्निः ।।१।। For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.018015
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages818
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy