________________
94
CLOSING
COLOPHON
OPENING
Catalogue of Sanskrit & Prakrit Manuscripts, Pt. III-B (Appendic)
उवाच - तुष्टाहं वत्स, वरं वृणीष्व, तेनोक्तं, विद्यां प्रयच्छ, पश्चाद् भगवत्या मृतपानं कारितं प्रातः सरस्वतीलब्धवरः सन् पंडितराजः स्वश्वशुरश्रीभोजराजस्य प्रतोलीद्वारमागतस्तदा पण्डितः प्रश्नः कृतः, श्रस्ति कश्चिद्वाग्विशेषः, तदा तेषां वचनं हृदि न्यस्य स्त्रपाण्डित्यज्ञापनार्थमादावस्ति १ कश्चि २ द्वाग् ३ विशेष ४-रूपान् चतुरः पदान् विधाय कुमारसम्भव १ मेघदूत २ रघु ३ विशेष ४ - नामक काव्यचतुष्टयं कृतवान्, तेषु विशेषाभिधकाव्यमेतदेव अपरं नाम ऋतुवर्णनकाव्यं गिरिनगरत्सरित्सरोवरकमलाकर मलयानिल-पुष्पावचय वन्द्रसूर्योदयास्तमय- स्व ( स ) गंबंधवर्णनादिकाव्यलक्षगानि विनैव षड्ऋतुवर्णनमात्रकमेवास्ति तथापि महाकविश्रीकालिदासकृतत्वान्महाकाव्यमुच्यते..............................आदि ।
श्रालक्षचन्दनरसाः स्तनसक्तहाराः कन्दर्पदपं शिथिलीकृतगात्रयष्टयः ।
मासे मधोमधुरकोमलभृङ्गनादैः, नार्यो हरंति हृदयं प्रसभं नराणाम् ॥ २४ ॥ व्याख्या - नार्यो वनिताः मधी चैत्र मासेऽथवा मधो वसंते मधुरकोमलभृङ्गनादैः मधुरा मिष्टाश्च कोमलारचते भृङ्गनादा भृङ्गसदृशा ये नादा ध्वनयस्तैर्नराणां पुंसां हृदयं प्रसभं हठात् हरंति वशीकुर्वन्ति, किंभूता नार्यः प्रालक्षः प्राप्तः अंगेऽथल्लेपितचंदनरसो याभिस्ताः, प्रालिप्तचंदनरसा इत्यपि पाठः ।
+
+
Jain Education International
वसंततिलकावृत्तानि सूरीन्द्रसौर्यामरकीत्तिसूरिभिः ।
वृत्तौ कृतायामुतुवर्णनाभिधे काव्ये वसंततु विशेषलक्षणः । षष्ठो हि सर्गः इति श्रीविशेषमहाकाव्यटीकायामृतुसमुदाये वसंततुं वर्णनो नाम षष्ठः सर्गः ।
6270. कल्पसूत्र लेखनप्रशस्तिः
||६|| स्वस्ति ||
ॐ केशवंशः प्रथितः प्रशंसः श्रियां निधिः सर्व महत्वपात्रं, बभूव तत्राधिकनागदेवः सदा वरिष्ठः कृतवीरदेवः । तदंगजी माणिकनामधेयः माणिक्यवत् सः सुविराजमानः । तप्तदनो वित्तवतां स्मृतिज्ञः पालोऽमुतान्यः किल वस्तुपालः ॥२॥ ॥शुभं भवतु ॥ ॥ कल्याणमस्तु श्रीचतुर्विधसंघस्य || छ । श्रीः
6272. कार्त्तवीर्य्योदयकाव्यम्
श्री गणेशाय नमः ॥
अधिवदनमुमायाः सव्यमुद्दामभाव, मुकुलितमपि जाग्रदक्षिणं घमंमेधे । स्मरवपुषि च वामं यस्य नेत्रं तृतीयं स भवतु मम भूत्ये वल्लभः शैलजायाः ॥ १ ॥ प्रतिदिन मतिवेलं भूभृता धर्मभाजां विविधचरितबंधं मंगलं तुंगयंतः । विदधति निकर्तुः सत्कवेद्दर्घमायुः, न च रसपरिपाकप्रायणीयैर्यं शोभिः ||२||
:
For Private & Personal Use Only
www.jainelibrary.org