________________
Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection)
93
CLOSING
अवतारं गम्भीरं भवं उग्रं हर ईश्वर नयनीतिगुणं तं तु असत् अप्रिय इति हो योः शब्दयोरर्थस्य पौनरुक्त्यमिवावभासते मित्रार्थत्त्वात्तु पुनरुक्तवदावभासः, प्रामुखावभासनं तु पुनरुक्त वदाभासमिति ।।२।।
भो भो भविभुभावीभविभावैभवभीभुवः ।
भवाय भव वा भाविभवाभिभवभावभित्।।११६॥ टोका-भो, भो, भव महेश्वर भानां नक्षत्राणां विभुः चन्द्रः जटेन्दुरित्यर्थः तस्य प्राभो दीप्तयः ताभिर्विगता इभस्य गजासुरस्य विभा वैभवं यस्मात्तादृशत्वमव रक्ष भवा. भिभवाभिरित्यर्थः, अर्थः प्रकरणलिङ्गमित्यलंकारज्ञः भावीयः भवाभिभवः संसारखलीकारस्तस्य यो भावः सत्ता तद्भित् भव, वा शब्दो विकल्पे, भो इति प्रधानामंत्रणो आचक्षतः कृतान्ताद् भियो भयस्य भूरुत्पत्ति स्थानं ततः द्वयक्षरोऽयं श्लोकः ।।११६॥ इति श्री महाकाव्य वतारकृतमीश्वरशतकं सटीक समाप्तम् । तत्सत् ।
6264. उपदेशशतकम्
श्री गणेशाय नमः ॥
COLOPHON
OPENING
CLOSING
त्रिषु देवेषु महान्तं भगुर्बुभुत्सुः परीक्ष्य हरिमेकम मेनेऽधिकं महिम्ना सेव्यः सर्वोत्तमो विष्णुः ॥१॥ रुक्माङ्गदः स्वपुत्र निहत्य खङ्गेन मोहिनीवचसाम् । सत्यां ररक्ष वाचं न संकटेऽपि त्यजेद्धमः ॥२॥ स्फुटमार्याशतगदितात्पृथक् प्रमाणीकृतानुदाहरण । शतमेतानुपदेशान्विभावयन्भावयेत्सिद्धिम् ॥१०१।। कुतु काय कोविदानां मूढमतीनां महोपकाराय । निरमात्कविगुमानी शतोपदेशप्रबंधमिमम् ।।१०२।। 6266, ऋतुसंहारकाव्यं सटोकम
श्रीपरमामने नमः॥ प्रणिपत्य जिनाधीशं श्रीशान्ति यद्गुणस्तुती। सहस्राक्षोऽपि साहस्रजिह्वामास्ये समेहत ॥१।। ततः प्रणम्य परमात्मानं ददं (देव) त्रिजगत्पति । श्रीवीरं स्वर्णवर्णाभं महामोहविनाशकम् ॥२॥ गुरूणां चरणद्वन्द्व नत्त्वा स्तुत्वा च भारतीं।
ऋतुवर्णनकाव्येऽस्मिन् वृत्ति सूत्र तनोम्यहं ।।३।। टीका-त्रिभिविशेषकम् तत्रादावस्योत्पत्तिमाह, पूर्व मूर्खत्त्वपरिपीडितः श्री. कालिदासनामा कविः कालिकानाम्नी देवी समाराधितवान् सा च प्रत्यक्षीभूय
OPENING
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org