SearchBrowseAboutContactDonate
Page Preview
Page 734
Loading...
Download File
Download File
Page Text
________________ 92 Catalogue of Sanskrit & Prakrit Manuscripts, Pt. III-B (Appendix) CLOSING टीका-कारणं सर्वजगद्ध तृभूतं परं परशिवाख्यं चित् चैतन्यं तदेवरूपं यस्याः सा तथाविधा यद्वा, कारणात् षट्त्रिंशतत्त्वतः प्रकृतितो वापरा कारणपरा सा चासो चिद् पा च कारणपरचिद्र पा इति...... प्राशितकं भक्त्या पठतामा कटाक्षेण । निस्सरति वदनकमलाद् वाणी पीयूषधोरणी दिव्या ।।१०।। टीका-भक्त्याऽऽर्याछदसां शतकं आर्यायाः श्रीशिवाया वा स्तुतेः श्लोकशतकं पठतां पुरुषारणामार्यायाः श्रोकामाक्ष्याः कृपाकटाक्षेण वदनमेव कमलं तस्मात्पीयूषधोरणी अमृतानुकारिणो दिव्या देवी संस्कृतरूपा श्रीमती स्वरूपप्रकाशिनी वा वाणी सरस्वती निस्सरति, इत्यर्थः ॥ ___ इति श्रीमूककविसार्वभौमविरचितं प्रायशतकं समाप्तम् । इति श्रीराजराजेश्वरमहाराजाधिराजमहाराजमरुदेशाधीश-राठोडवंशावतंसयोध. पुरनाथमहाराजश्रीश्रीमानसिंहात्मजचतुर्गामाधीश शिवराष्ट्रपुरपति- श्री प्रानन्दानन्दनाथानन्दाम्बाचरणाराधकहरिहरब्रह्मेन्द्रचन्द्राभिवंदनीयश्रीमत्रिपुरसुन्दरीचरणचंचरीक रावराजेन श्रीशोभनसिंहेन विरचिता श्रीमूककविसार्वभौमकृतशतकपंचकमध्यस्थतृतीयार्या शतकस्य सुवर्णमालाख्या टोका सम्पूर्णा ॥ 6262. ईश्वरशतकं सटीकम ॐ श्रीस्वात्मने गुरवे शिवायों नमः । COLOPHON Post-Colophonic OPENING ॐ स वः पायाद्येन निन्ये वासुकिनिज हारताम् । तपोपाघात्तनु कोपाद्यः स्मरस्य जहार ताम् ।।१।। टीका-स वः पायादित्यादि ग्रंथारंभे त्रिविविघ्नोपशान्त्यर्थं कविना नमस्कार. वाक्यं वचितं सूचितं येन भगवता स्वतंत्रेण धराधरणयोग्यो वासुकिनिजहारतां नीतः । एतेन विश्वाधारत्वं ध्वनितं, तथा तपोपात्संयमविघ्नविघातयित्त्वान्नतु ईष्यंया कोपात्तं शिवस्य प्रसिद्धां स्मरस्य तनुं जहार ददाहेति प्रतीयते तामित्यनुभवगोचराम् अत एव यच्छन्दोपादानं न कृतं यदाहुः प्रकारान्तरप्रसिद्धानुभूतविषयस्तच्छब्दो यच्छब्दोपादानं नापेक्षते तज(?)नमस्कार: स्वातत्र्यकत्तृत्वात् भगवत: सर्वातिशायित्वादर्थादेवाक्षिप्तः ॥१॥ श्लोकः रक्षावतारं गंभीर भवमुग्रहरेश्वर । नयनीति गुणं त तु ममताप्रियतामिमाम् । २॥ टीका-रक्षेति, हे ईश्वर परमात्मन् तद् उक्त क्लेशकर्म विपाकाशयरपरामयः पुरुषविशेष ईश्वरः तत्संबोधनं, भवं संसारं गम्भीरं तद् हर निवारय, कथंभूतं भवमुग्रं कठिनं त्वं भक्तानामवतार अवतरण भवात् पुनः पुनरागमनं रक्ष, कविना च अवतारमवतारनामानं मां पाहीति स्वनाम ध्वनित, तु पक्षान्तरे इमां प्रत्यक्षां सर्वेषां ममताप्रियतां अहंकृतिहेवाकिता प्रसिद्ध लोकोत्तरं नीतिगुणं नय प्रापय, अत्र च रक्ष Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018015
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages818
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy