SearchBrowseAboutContactDonate
Page Preview
Page 733
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) OPENING CLOSING 6250. अभिलाषशतकम् श्री गणेशाय नमः। पाञ्चालीकरिराजवनिता श्रीदामकुन्तीसुताः । सर्वेप्रत्युपकारतो व्यवहृताः ज्ञातं त्वदुक्त्येव तत् ।। नोपेक्ष्यो व्रजवत्सलतात्मविमुख भ्रांत्या त्वयाऽहं क्वचि. धस्मानाथ परोपकार कृतिषु ख्याति कथं यास्यसि ॥१॥ प्रातर्नीरदनीलमुग्धमहस: स्वापं स्मरामि स्फुट स्वल्पोबोधितनेत्रनीलमसृजल्लीलादेव काम्बुजम् । येनेनोदयतः पुराऽरुणकृतो बोधप्रभावांतरी नीलालिद्वयशंसिनाभिनलिनस्याहो सपत्रीकृतम् ॥२॥ हृत्वा कूर्चकमेकतः सपदि सा प्रक्षाल्य पाणि पुनस्तांबूल प्रददाति सत्वरतया तस्मै सदैकाकिनी । नासीना नहि नेत्रमीलनवती मुक्तिर्वराका निशि तस्मात्ते मुरली मनोहर हरे कार्या सहायार्थिनी ॥६६॥ प्रौदास्यं न विधेयमत्र नहरे यद्यन्मया प्राथितं । तत्र द्वि द्वि तवानुरूपमखिलं तन्नास्ति यन्मादृशम् ।। किं याच्यं समुपस्थिते वद चिदानन्दैककन्दे त्वयि गङ्गातीरतृषातुरः शृणु कदा कूपोदके रज्यति ॥१००।। शिवशोरिपदाब्जपूजनप्रतिभाभाविततत्पदाम्बुजः । अभिलाषशतं मनोहरं कुरुते केवल रामनामकः ।।१०१॥ इति श्री ज्योतिषराय केवलरामविरचितं अभिलाषशतकं समाप्तम् । काव्यामृतरसास्वादजातरोमांचकंचुकाः । विनाऽपि कामिनीसंगास्कवयः सुखमेधते । 6257. प्रायशतकं, स्वर्णमालाटीकान्वितम श्रीगुरुश्रीपादुकाभ्यो नमः । श्रीकामाक्ष्याम्बा श्रीपादुकाभ्यो नमः ।। श्री एकामनाथ श्री पादुकाभ्यो नमः ।। श्री कम्पानदी श्रीपादुकाभ्यो नमः ।। श्री काञ्चीपुरी श्री पादुकाभ्यो नमः । श्री मूककविसार्वभौम-श्रीपादुकाभ्यो नमः । श्री मुककविसार्वभौमसुधासहचरीवाणी श्रीपादुकाभ्यो नमः ।। कारणपरचिद्र पा काञ्चीपुरसीम्नि कामपीठगता,, काचन विहरति करुणा काश्मीरस्तबककोमलाङ्गलता ॥१॥ अन्वय-कांचीपुरसीम्नि कामपीठगता कारणपरचिद्र पा काश्मीरस्तबककोमलाङ्ग लता काचन करुणा विहरतीत्यन्वयः ।। COLOPHON Post.colophonic OPENING For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.018015
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages818
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy