________________
90
Catalogue of Sanskrit & Prakrit Manuscsipts, Pt. III-B (Appendix)
इति किमपि कृपापरस्य शंभोश्चिरमुपदेशवचांसि चर्चयित्वा ।
परिहरति न दर्शनान्तरं यौवतवज्जन्म निरर्थमेव तस्य । इति श्रीमहामाहेश्वरजयद्रथविरचिते हरचरितचिन्तामणौ शिवधर्माभ्युद्धारो नाम त्रिंशत्तमः प्रकाशः।
COLOPHON
OPENING
OPENING (ct.)
6246. हरविजयमहाकाव्यम् (सटीकम् )
___ॐ नमः श्रीकण्ठाय । कण्ठश्रियं कुवलयस्तबकाभिरामदशानुकारिविकटच्छविकालकूटम् । बिभ्रत्सुखानि दिशतादुपहारपीतधूपोत्यधूममलिनामिव धूटिवः ।।१।। जम्भाविकासितमुखं नखदर्पणान्तराविष्कृतप्रतिमुखं गुरुरोषगर्भम् । रूपं पुनातु जनितारिचमूविमष महत्तदैत्यबधनिर्व (ह) णो हरेवः ।।२।।
टीका- ॐ स्वति कुवलयस्तबकमुत्पलगुच्छं दामस्रग्दाम विकटं सुन्दरे प्रोक्त विशालविकरालयोरिति विश्वः । अथ च शङ्करो निःश्रेयसलक्षणशुभकारी सुखानि सुशोभनानि स्वकार्यक्षमारिण अविषयापवतीनि खानि इन्द्रियाणि दिशताम्सम्पादयतु, कथंभूतः अनुकाः शृगारिणस्तेषामरिः काम: तथा विकटछविभीषण कान्तिर्यः कालः तयोः कूटा दाहिका उपहारं हारसमीपेऽर्थाद्धारोरगसमीपे यः पीत: कपिशो धूपो विषाग्निसंबंधी सन्तापस्तदुत्थेन धूमेन मलिनामिव कण्ठश्रियं बिभ्रत्, पुनः कोदशः कुवलये भूमण्डले स्तबकानां स्तोतृ णामभिरामस्याभीष्टस्य दामा दाता, स्तोतीति स्तवोऽजन्तः पचादित्वात् स एव स्तबकः स्वार्थे क-प्रत्ययः, वः युष्मभ्यम् ॥१॥ जनितोऽरिचमूनां विमर्षो विविधप्रकारविचारो नरसिंहोभयरूपत्वेन प्राकाराद्य निर्धारणायेन वृत्तं सच्च. रित्रमुत्क्रम्य वर्तमानो यो दैत्यो हिरण्यकशिपुस्तस्य बधनिर्वाहकम् ॥२॥
समाप्त हरविजयं अत्रामी वृत्तान्ताः गणपतोपन्यासः षोड़शः सर्गः ॥१६॥
पुष्पावचयः ॥१७॥ जलक्रीडावर्णनम् ॥१८॥ दिगंतवर्णनं ॥१६॥ चन्द्रोदयः ॥२०॥
CLOSING
+
+ सुभटसंदीपनं ॥४५॥ चं डकाममराक्षेपः (?) ।।४६।। शक्तिप्रशमवर्णनम् ॥४७॥ चित्रयुद्धवर्णनम् ।।४।।
सुरासुरविमदः ॥१४६।। देव देव प्रतिष्ठापनम् ।।५।।
हरविजयमहाकवेः प्रतिज्ञां शृणु तत्कृतप्रणयो मम प्रबन्धे ।
अपि शिशुरकविः कविः प्रभावाद्भवति कविस्तु महाकविः क्रमेण । शुभ संवत् ११३० पी० शु० ति० प्रतिपद्या शनिवासरे समाप्तम् ।
COLOPHON
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org