SearchBrowseAboutContactDonate
Page Preview
Page 731
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) 89 CLOSING गङ्गाम्बुस्तिमिताघ्रिमोलिदिनकृत्कन्याम्बुकम्बप्रभं । सत्त्वां पातु समुद्रजागिरिजयोरानन्दबीजं महः । नाभीपंकजनालमूलमिलनात्सव्यांसक्लस्थितो यत्र स्थूल मृणालवल्लितुलनामालम्बते भोगिराट् ॥२॥ प्रदतदन्तकल्पितकरेणु मम वामभागमिभवदनं । पितुरर्धनागरीकं वपुरनुकुवन्तमिव कलये ।।३।। सीतासंप्राप्तिदशया रामदासप्रकाशिता । रामसेतुप्रदीपस्य पूर्णा पंचदशी शिखा ॥१५॥ सेतुग्रंथसमुद्रादर्था मरगयो मयाऽऽकृष्टाः । उपदेशसहकृतेन्द्रियपटुभिः प्राज्ञः परीक्षतां ।। चक्षुभूततु सीतांशु (१६५२।रभिगणिते साहसांकस्य वर्षे, वर्षे जल्लालदीन्द्रक्षितिमुकुटमणेरप्यनंतागमाभ्याम् । पंचम्यां शुक्ल पक्षे नभसि गुरुदिने रामदासेन राज्ञा । विसे (ज्ञे) नापूरितोयं तिथितुलितशिखो रामसेतुप्रदीपः ।।४०।। सूर्याचन्द्रमसोरुदंचति कथा यावतथा दीप्यते, यावत्कौस्तुभकान्तिजालजटिला वैकुंठवक्षःस्थली । गंगावीचिभिरंचितो हरजटाजूटः समुन्ज भते, यावत्तावदकबरेण जगतो राजन्वती वर्तताम् ।। ___ इति श्री श्रीमनिखिलमहीमहेन्द्रमुकुटमणिमयूखमंजरोपिंजरी कृतचरणकमलसकलसार्वभोमशिरोमणि-श्रीमदकबरजल्लालदीन्द्रकृपाकटाक्षवीक्षितभानुभक्तिपरायणहृदयहर्म्यनिवासितनारायण महाराजाधिराजश्री श्रीरामदासविरचितो रामसेतुप्रदीपो नाम ग्रंथः परिपूर्णः । वि० सं० १९४४ । 6245. हरचरितचिन्तामणिः ॐ विघ्नहर्ते नमः ॥ ॐ श्रीमृत्युजिते नमः । नानाप्रकारसंसारप्रकाशन विशारदः । क्रीडन्विचित्रराकारैर्जयत्येको महेश्वरः॥ एकाप्यनेकरूपैव वाध्यवाचकभंगिभिः । सर्वज्ञस्य परा शक्तिः भासतो प्रतिभासताम् ।। अभ्यर्णे मधु चेत्पश्यस्किमर्थ पर्वतं व्रजेत् । एवमेककमविकां विमुक्ति पुरतः स्थिताम् ।। विहाय नैनमविकां(-)क: प्राज्ञः प्रतिपद्यते । COLOPHON OPENING CLOSING Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018015
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages818
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy