________________
COLOPH
CLOSING
COLOPHON
OPENING
Catalogue of Sanskrit & Prakrit Manuscripts Pt. III-B ( Appendix)
आरुह्मोक्षारणमग्रं प्रकटितसुजटाजूटचन्द्रावतंसः,
शृण्वन्नालोकशब्दं समुदित ऋषिभिर्थ्यासनजं प्रतस्थे ॥१०७॥
इति श्रीमाधवीये तच्छारदापीठवासगः संक्षेपशंकरजये सर्गः पूर्णोऽपि षोडशः । श्री० शिवार्पणमस्तु ।
Jain Education International
6240. श्रीनिवासविलासः
श्री गणेशाय नमः ॥ श्रीशं वंदे |
वंशस्ते मुरली तदस्तु भरण भो गोत्रं फणीन्द्राचलो माताहं जगतां त्रयस्य सविता वामेतरादृत्यम ( ? ) + बवास्ते ते शरणं त्वमेव सुमुखीत्येवं हि पद्मावतीं वाचा समदयञ्जयत्यनुकलं श्री श्री निवासो हरिः ॥ १ ॥ भवसिंधुपारगमने कवितामार्ग प्रकाशनेऽपि मम । मानवमृगराजगुरोः सेवोडुपतरणिस रणिमावहतु ॥ २॥
तदेति भीष्मः देवव्रतः विचित्रवीर्यः राजभेदः इति नामतो विरोधः क्रूरः । । १३॥ श्रद्भुत पराक्रमः शुभ्राश्वयुगिति || शुभ्राः उहोप्ताः इति तोंडमानपक्षे ॥ पार्थः धवलाः ।। शुभ्र मुद्दीप्तशुक्लयोरित्य० ॥ हरिः सिंहः कपीश्वरः, रणक्षमां रणभूमि । श्रन्यत् सुगमं ।। १५ । व्यतिकरः प्रकारः । वीरावेताविति । विग्रहं समरांगणयोरितिधरणिः, अग्रे सन्मुखं तिप्र वीराभावात् | १६ | १७|| न केवलमिति । वशाधरः गजः । नीरदो मेघदंतहीनश्च । सेनापतिरिति । चम्बा डुढः ॥ ५॥ चेतिभिन्नं पदो । मूढः ||१६|| प्राकाशीतिधाराः ॥ श्रराणि । अनेधेति श्रमिति छेद: अलमित्यर्थः । कः विपक्षाणां पातं २०।२१ । निजेति रागः । भैरवादि: । सप्तस्वरसमाहारो मूर्च्छना परिकीर्तितेति युक्तताप्रकारः । तत्त्वार्थस्तु स्फुटः | २२| वाहिनीति । तरंगिणी सेना च ॥ २३॥ दायं पित्राजितं द्रव्यं ॥ कंठे कंठीरवो नृसिंहः || २४|| तत्त्वार्थस्तु स्फुट: ।
इति श्रीमदुत श्रीनिवासविलासे पंचमा विलासटीका पर्याप्ता ।
शुभं भवतु । श्रीरस्तु ।
श्री गोविन्दः श्रीशं वंदे ॥ जय श्री वेङ्कटेशः श्रीमाधव श्रीं पद्मावतीरमणाय नमः शुभं भवतु । श्रीरस्तु |
शकाब्द १७५६ अषाढ शु० ३ बुधवार
6243. सेतुबन्ध-महाकाव्यं रामसेतु प्रदीपटोकास हितम्
श्रीगणेशाय नमः ||
श्रथ सटीक सेतुबंध काव्यप्रारम्भः ।
सितमहसि सेतो पट्टिकाया मुदन्वत्तटयुगघन मुक्तावपंक्तिद्वयेन । भलिखदिव कठिन्या यत्प्रशस्ति समुद्रः स जयति रघुवंशग्रामणी रामचन्द्रः ॥१॥
,
For Private & Personal Use Only
www.jainelibrary.org