SearchBrowseAboutContactDonate
Page Preview
Page 729
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) 87 CLOSING COLOPHON OPENING CLOSING जिघांसुभिर्लोकमुपासितं.......बुभुत्सुभिर्देवगणविवजितं । दशाननस्यान्तिकमारुरुक्षतस्तदाडुढोके गननेन पुष्पकम् ।। ...पि फलिषुरिव पादपः............दशास्यं जिजनिषुरस्य ... परेषां यस्य विभुनं शङ्कि...............॥ इत्यर्जुनरावणीये महाकाव्ये सप्तविंशः सर्गः समाप्तः। समाप्तं चेदमर्जुनरावणीयं महाकाव्यम् ॥ 6223. विजयदेवमाहात्म्यम् ऐं नमः ।। स्वस्तीव स्वस्ति-संपृक्त स्वस्तीव स्वस्तिकारकम् । वर्तमानं जिनं नौमि जगतः परमं प्रियम् ।।१।। व्याख्या-प्रहं वर्द्धमानं जिनं नौमीति क्रियान्वयः सुगमः कथं वर्द्धमान ? स्वस्तिसंपृक्तं स्वस्ति कल्याणतः संपृक्तो मिलितो यः स तथा तं किमिव स्वस्तीव स्वस्ति-शब्द इव, कथं भूतं स्वस्ति, स्वस्तिसंपृक्तं कल्याणमित्यर्थेन मिलितं व्याप्तं यत्तत्तथा तेन स्वस्तीत्यस्यार्थस्य कल्याणादपरपर्यायस्य स्वस्ति-शब्द एव विद्यमानत्वान्ननु घटादिशब्ददे घटादिशब्दानां अपरपदार्थवाचकत्वान्न च कल्याणादेशः। आ चंद्रसूर्य तं यदाकर्षो (-)हतो परेणापि परिच्छदेन । जीयाच्चिरं स्तान्मम सौख्यलक्ष्म्यै श्रीवल्लभः पाठक इत्यपाठीत् ॥ इति खरतरगच्छीयश्रीज्ञानविमलोपाध्यायशिष्यश्रीश्रीवल्लभपाठककविरचिते श्रीविजयदेवमाहात्म्यनाम्नि काव्ये श्रीविजयदेवसूरि सर्व दशवी(?) हीरदेवसान्निध्यादि. वर्णनो नामै कोनविंशः सर्गः समाप्तम् । 6224. शङ्करदिग्वजयं डिण्डिमटीकोपेतम् श्रीगणेशाय नमः ।। श्रीमद् विष्णुमजाभिवंद्य चरणं गोपादिकाराधितं, वंदे पूर्ण विकासिसौम्यवदनं संसारतापापहम् । सत्यं ज्ञानमनंतविधुरं(-) गोभारसंहारकम्, सर्वात्मानम प्रास्त सर्वममलं विधेश्वरं शङ्करम् ।। श्रीगणेशाय नमः। प्रणम्य परमात्मानं श्रीविद्यातीर्थरूपिणम् । प्राचीनशंकरजये सार: संगृह्यते स्फुटम् ।।१।। व्याख्या- (टीका) प्रणम्येति-परमात्मानं परमेश्वरं प्रणम्य प्राचीनशंकरजये सार: मया माधवेन संगृह्यते, संग्रहत्वेनास्फुटत्वमाशंक्याह इन्द्रोपेन्द्रप्रधानस्त्रिदशपरिवृतः स्तूयमानः प्रसून:, दिव्यैरभ्यच्यमानः सरसिरुहभुवादत्तहस्तावलम्बः । COLOPHON OPENING CLOSING Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018015
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages818
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy