SearchBrowseAboutContactDonate
Page Preview
Page 728
Loading...
Download File
Download File
Page Text
________________ 86 Catalogue of Sanskrit & Prakrit Manuscripts, Pt. III-B (Appendir) OPENING OPENING (Canto XV, v. 54) CLOSING 6218. रामचरितमहाकाव्यं (पूर्वार्धम्) ॐ नमः श्री शारदाय । ॐ नमः श्री गणेशाय । नमः श्री गुरुभ्यः । अथ माल्यवतः.........काकुत्स्थवियोगिनः । दुनिवाराश्रुसंयोगाज्जगाम जलदागमः ।।१। शशाम वृष्टिभिर्वाना मुक्तसंगितस्य भूभृतः । विरराम न रामस्य धारासंततिरश्रुणः ।।२।। 6218. रामचरितमहाकाव्यम् (उत्तरार्धम्) अभिनन्दकविकृतम् माकमलभवेन योगेनापतिरस्कृतम् बत तरसा न योगतः । त्वया परोपकृतिसुखाबलं विनाज्जितम् जितमसुमा चमूबलं विना ॥५४।। नवप्रश्नः कृतः पृष्टः ईश्वरं जना सुरांगनासदृशविकृतिरंजना। त्वमेधितः खलु सुधया सुधासनः स्मरात्मनः प्रवरसि कि मुधासनः ॥५॥ विभीषणमभाषत प्रवगराट् जितो रावणस्तमो. मिति जगाद सश्लथ इवावशेषे क्षणात । खरात्मजविकत्थनात् वितथमेव हर्षोच्चयो निकुम्भनिधनेऽपि यद् दशमुखस्य मूर्खता ।।८।। इत्यभिनन्दकृती श्रीरामचरिते महाकाव्ये निकुम्भकुम्भबधो नाम षट्त्रिंशः सर्गः समाप्तः॥छ।। शुभं भवतु ।। कल्याणमस्तु । छ। पालान्वयांबुवनकविरोचनाय, तस्मै नमोस्तु युवराजनरेश्वराय । कोटिप्रदानकुटितोज्ज्वल कीतिमूत्तिर्येनापरत्र पदवीगमितोऽभिनन्दः ।। कि सीधुभिर्भवतु फाणितशर्करायः, किं वा सितासहवरैः क्वथितश्च दुग्धः । दुष्प्राब्धिलब्धसुधियापि न किञ्चिदेवं, यत्राभिनन्दसुकवेविचरंति वाचः।। रामो नाम बभूव बहुबलः सीतेति हुं, ताम्पितुर्वाचा पंचवटीवने विचरतस्तस्याहर. द्रावणः अन्येऽपि नूनमनघा कतिनो कवीन्द्राः स्वर्वाग्विलासविभवरनुरञ्जयन्तः । किं त्वद्भुताऽमृतवचोनिचयः पृथिव्यां, संख्यावती प्रथमगण्य इहाऽभिनन्दः । COLOPHON Post-colophonic OPENING 6222. रावणार्जुनीयं महाकाव्यम् ॐ श्री गणेशाय नमः । ॐ नम: त्रिपुरसुन्दर्ये ।। श्रीमानभूद्भूपतिरर्जुनास्यः, कृती कृतज्ञः कृतवीरसूनुः । मालोक्य यं सिंहमिवाजिभाजं, ननाश शत्रुर्गजनाशमाशु ॥१॥ यस्यायंगोष्ठाध्ययनेन तुल्यं, लोकोऽयमुच्चश्चरितं पुनानम् । युद्धषु पीनायतबाहृदर्श, शत्रुव्रजः संकुटितुं प्रनष्टः ॥२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018015
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages818
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy