SearchBrowseAboutContactDonate
Page Preview
Page 727
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) 85 6209. रघुवंशकाव्यं, सुगमार्थप्रबोधिनीटोकोपेतम् OPENING .....प्रभवति उत्पद्यते अस्मादिति प्रभवः ऊकारान्तादप यद्यपि भूधातुरने. (on f. 2) कार्थोऽस्ति तथा हि सत्तायां मंगलवृद्धौ निवासे व्याप्तिसंपदो, अभिव्याप्तौ च शक्ती च प्रादुर्भावगतो च भूः ।।१।। CLOSING तमपहायक...लोद्भवं पुरुषमात्मभुवं च पतिव्रता। नृपतिमन्य मसेवत देवता सकमला कमलाघमथिषु ॥२१॥ व्याख्या-सकमला, कम 'लक्ष्मी देवता अन्यं कं नृपति भूपमसेवत । न किमपीत्यर्थः । किं कृत्त्वा, त दशरथं च पुनः आत्मभुवं पुरुषं कृष्णं अपहाय त्यक्त्वा किंभूता कमला पतिव्रता सती। कथंभूतं तं दशरथं ककुत्स्थकुलोद्भवं, पुनः कथंभूतं तं दशरथं अथिषु याचकेषु अलाघः । ( Incomplete ) OPENING CLOSING 6217. राघवपाण्डवीयं सटीकम् श्रीराघवमाधवाभ्यां नमः ।। वैकुंठ किस्विदेष द्विजपतिककुदो नाकपर्दी कपर्दी, प्रालोला हीनमाना कलिततनुधनं मूर्तिमान्कि पिनाकी। कि चापीताम्बरो न प्रमथपरिवृढः श्यामकंठोऽपि भांक्तरित्थं पायादपायादविदितविभवो माधवोमाधवो नः ॥१॥ हेरबमंबाकरकुड्मलाग्र संतानताया कृत... दोष षाण्मातुराकृपकराग्रचचद्विशालसंमोदककन्दुकन्नयः ।।२।। पद्य- श्रियायुक्तस्स भारत्या सोनुजः साधुवत्सलः । पृथिवीम्पालयामास कामदेव इवापरः ॥६४।। टीका- श्रियेति, भारत्या भरतसंबंधिन्या तस्य यौवराज्यस्य दत्तस्वादित्यर्थः । श्रिया राजलक्षम्या जुस्सेवितः । भारत्या वाण्या वा जुष्ट: सभारस्या भारतीसहितया श्रिया वा जुष्टः । सानुजो लक्ष्मण-भरत-शत्रुघ्नयुतः साधुषु वत्सलः स रामः पृथिवी. म्पालयामास । अपरोऽयः कामदेवः कंदर्पः स इवेति सौन्दर्यकथनपालनविषये कामदेव एतत्काव्यकारपिता नृपस्तद्वदिव, पक्ष भारत्या भरतस्य राजविशेषस्य कुलसंबंधिन्या श्रिया जुष्टः सानुजो भीमादिसहितस्स युधिष्ठरोऽन्यत्तुल्यं-६४ इति श्रीहरधरणी प्रसूतकार्दवकुलतिलकचक्रवत्तिधीरश्रीकामदेवप्रज्ञयोक्ताहितश्री. कविराजपंडितविरचिते श्रीराघवपाण्डवीये महाकाव्ये समस्तप्रक्रियाविराजमानरिपुकुलनाशननारायणपरायणमहाराजाधिराजश्रीमदमरसिंहकारिते श्रीशशिधरकृते चैतद्वयाख्याने रावण-दुर्योधनबधानंतर-रामयुधिष्ठिरयोरभिषेचनं नाम त्रयोदशस्सगस्समाप्तः ॥१३॥ COLOPHON For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.018015
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages818
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy