SearchBrowseAboutContactDonate
Page Preview
Page 724
Loading...
Download File
Download File
Page Text
________________ 82 Catalogue of Sanskrit & Prakrit Manuscripts, Pt. III-B (Appendic) अंगुष्ठपर्वादारभ्य वितरितं यावदेव हि, गृहेषु प्रतिमा कार्या पूजनार्थ हि सूरिभिः ।। इति ।। एवं यथालाभयुक्तध्यानयुतां प्रतिमां कृत्वा उक्तकाले स्वचंद्रानुकूले स्थापयेत् । अथ सूर्यध्यानं मंत्रमहोदधी शोणाम्भोरुहसंस्थितं त्रिनयनं वेदत्रयीविग्रहम, दानाम्भोजयुगाभपारिणदधतं हस्तो प्रवालप्रभम् । केयूराङ्गदहारकङ्कणधरं कर्णोल्लसत्कुण्डलं, लोकोत्पत्तिविनाशपालनकरं सूर्य गुणाब्धि भजे ॥ इति, एवं तत्तद्देवताकं ध्यानं ग्रंथान्तरतो ज्ञेयं उक्तमत्र मया किंचिद्य दुक्तं तन्महात्मभिः, अतो निरीक्षितव्येयं प्रतिष्ठापनपद्धतिः । इति श्रीमारद्वाजमहादेवसूनुश्रीदिवाकरकृता सूर्यादिपंचायतनपद्धतिसमाप्तिः। शुभमस्तु । सिद्धिरस्तु । श्री संवत् १८६१ श्रावण शुक्ला प्रतिपदा समाप्तिमगमत् । CLOSING COLOPHON Post-colophonic OPENING CLOSING 6071. स्वच्छन्दपद्धतिः श्रीगणेशाय नमः॥ ॐ नमो ब्रह्मादिभ्यो ब्रह्मविद्यासम्प्रदायकत्तभ्यो वंशऋषिभ्यो नमो गुरुभ्यो।। गुरु गणपति वाणी सांम्बं क्षेत्राधिपं पर, प्रणम्य संविन्मार्गस्थान् धक्षे स्वच्छन्दपद्धतिम् । अमृतानन्दयोगीन्द्रबोधाद्विगतकल्मषः ।। ब्रह्मानन्दाख्ययोगीन्द्रश्चचार पृथ्वीमिमाम् । श्रीगुरुं प्रणम्य विद्याद्वितीयकूटेन निर्माल्यपुष्पं शिरसि धृत्वा परदेवताभक्तेभ्यो नैवेद्यादिकं दत्वा वै सुहृदभिः सह स्वयमपि भुक्त्वा स्वात्मानं विश्वातीतं भावयन् यथासुखं विहरेत् । शिवं। इति श्रीसच्चिदानन्दनाथविरचितायां स्वच्छन्दपवत्यां नवमः स्पन्दः । श्री परदेवतार्पणमस्तु । श्रीरस्तु। 6126. कुमारसम्भवं, बुद्धिबोधिनीसहितम् श्रीगणेशाय नमः।। वृन्दारण्यकदम्बमन्दिररतं नीलाम्बुदश्यामलं, बर्होत्तंसलसद्विशारदशरच्चन्द्राननं नन्दनम् । कर्णोत्तरासितनीलनीरजदलं कान्त्या जगन्मोहनं, श्रीकृष्ण कलवेणुवादनपरं पीताम्बरं तं भजे ॥१॥ COLOPHON OPENING (Ct.) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018015
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages818
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy