SearchBrowseAboutContactDonate
Page Preview
Page 725
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) 83 OPENING(w.) CLOSING OPENING श्रीगणेशाय नमः ॥ प्रस्त्युत्तरस्यां दिशि देवतात्मा हिमालयो नाम नगाधिराजः । पूर्वापरी तोयनिधीव गाह्य स्थित: पृथिव्यामिव मानदण्डः ॥१॥ लतागृहद्वारगतोऽथ नंदी, वामप्रकोष्ठापितहेमवेत्रः। मुखापितकांगुलिसज्ञयैव मा चापलायेति गुणान्यनेषीत् ।।४१।। ( Incomplete ) 6148. नैषधमहाकाव्यं जिनराजिटोकान्वितम् (upto 104th verse of canto IV only) श्रीजिनराजगुरुभ्यो नमः । प्रोत्सर्पत्कलिकालपंककलिकानाश्लिष्टमाहात्म्यभाक्, कल्पद्र : किल कल्पिता,करणे सेव्यः सतां सेव्यते । जाड्याम्भोनिधितारणकतरणिः प्रारिप्सितेष्ट विधौ । विघ्नव्यूहतमोवितानतरणिः श्रीपाश्र्वनाथः प्रभुः ।। + गुरुचरणाराधनया संप्राप्ताने कवाग्विलासेन । नैषधवृत्ति : सुगमा क्रियते जिनराजमुनिराजः (जेन)। देवि (वि) दर्भजे एष पुरोवर्ती अमृतदीधितिः पीयूषकिरणः चन्द्रः न तु चंडांशुरतोऽमुष्य चंद्रस्यांशुभिः किं तापं भजसि ? किमिति तदाह, भाषयसे इति अपरसखी वचः । बाले नोत्तरमाह-हे सखि, शशभृतकलंकसंबंधिन्यः चन्द्रिकाकोमुद्यः यदि मृता विनिष्टा भवंति अमावाया। अमृतेति । ( Incomplete ) 6169. मकुन्दविलासः श्री गणेशाय नमः। अस्ति प्रशस्ता मधुरेति काचिदावासभूरादिमपुरुषस्य कांतारतिस्वेदकणापहा. रिकालिन्दकन्यासलिल (ल)हरीसमीरा। साले (?)नरुनेष्वपि वारिदेषु संपद्यते यत्र पयोदपंक्तिः । अश्मितेजोऽगरुधूमचन्द्रकातोपलामः करिकांतपातैः । कुचेषु कुंभाकृतिकुम्भजातमदेषु यस्यां मदिरेक्षणानाम् । प्राकाररेखा परिधापदेशाविन्ध्या बुधा नर्म विनिर्मिमाले। पूतं स्वत: पूततरं ततो यत्, गाङ्ग पयः शङ्करमौलिसंगात् । तस्पातु मातुः प्रणयापराधः, पादाहतः पूततनुं ततो नः॥ CLOSING OPENING CLOSING Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018015
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages818
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy