________________
Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection)
83
OPENING(w.)
CLOSING
OPENING
श्रीगणेशाय नमः ॥ प्रस्त्युत्तरस्यां दिशि देवतात्मा हिमालयो नाम नगाधिराजः । पूर्वापरी तोयनिधीव गाह्य स्थित: पृथिव्यामिव मानदण्डः ॥१॥
लतागृहद्वारगतोऽथ नंदी, वामप्रकोष्ठापितहेमवेत्रः। मुखापितकांगुलिसज्ञयैव मा चापलायेति गुणान्यनेषीत् ।।४१।।
( Incomplete ) 6148. नैषधमहाकाव्यं जिनराजिटोकान्वितम् (upto 104th verse of canto IV only)
श्रीजिनराजगुरुभ्यो नमः । प्रोत्सर्पत्कलिकालपंककलिकानाश्लिष्टमाहात्म्यभाक्, कल्पद्र : किल कल्पिता,करणे सेव्यः सतां सेव्यते । जाड्याम्भोनिधितारणकतरणिः प्रारिप्सितेष्ट विधौ । विघ्नव्यूहतमोवितानतरणिः श्रीपाश्र्वनाथः प्रभुः ।।
+ गुरुचरणाराधनया संप्राप्ताने कवाग्विलासेन ।
नैषधवृत्ति : सुगमा क्रियते जिनराजमुनिराजः (जेन)। देवि (वि) दर्भजे एष पुरोवर्ती अमृतदीधितिः पीयूषकिरणः चन्द्रः न तु चंडांशुरतोऽमुष्य चंद्रस्यांशुभिः किं तापं भजसि ? किमिति तदाह, भाषयसे इति अपरसखी वचः । बाले नोत्तरमाह-हे सखि, शशभृतकलंकसंबंधिन्यः चन्द्रिकाकोमुद्यः यदि मृता विनिष्टा भवंति अमावाया। अमृतेति ।
( Incomplete ) 6169. मकुन्दविलासः
श्री गणेशाय नमः। अस्ति प्रशस्ता मधुरेति काचिदावासभूरादिमपुरुषस्य कांतारतिस्वेदकणापहा. रिकालिन्दकन्यासलिल (ल)हरीसमीरा। साले (?)नरुनेष्वपि वारिदेषु संपद्यते यत्र पयोदपंक्तिः । अश्मितेजोऽगरुधूमचन्द्रकातोपलामः करिकांतपातैः । कुचेषु कुंभाकृतिकुम्भजातमदेषु यस्यां मदिरेक्षणानाम् । प्राकाररेखा परिधापदेशाविन्ध्या बुधा नर्म विनिर्मिमाले।
पूतं स्वत: पूततरं ततो यत्, गाङ्ग पयः शङ्करमौलिसंगात् । तस्पातु मातुः प्रणयापराधः, पादाहतः पूततनुं ततो नः॥
CLOSING
OPENING
CLOSING
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org