________________
Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection)
81
OPENING
CLOSING
COLOPHON
OPENING
5982 • यजुर्मञ्जरी
श्रीगणेशाय नमः।। तत्र तावत् प्रथमं सर्वमंत्राणां शिरःशेखरीभूतस्य प्रणवस्योपासनोच्यते । यत्र ग्राम्यपशूनां शब्दो न श्रूयते तत्र गंगायमुनातटादिपुण्यक्षेत्रषु वृक्षकस्थूणं प्राङ्मुखं कुशच्छन्न कुशध्वज कुशपरिवेष्टितं गृहं कृत्वा कुश चीरः केशवासाः कुशयज्ञोपवीतः कुशहस्तः शाकयावकपयोभक्षेष्वन्यतमभोजनो विजितेन्द्रियः पंचलक्षप्रणवं जपेत्
ऋतुकामा यथाशक्ति जपहोमं कृत्वा बंधर्योगच्छेत् गर्भस्तिष्ठति। दषि घतान' निवेदयेत् सावकामित्रं हत्वा बलि निवेदयेत् पंचकृत्वो जपित्वा ऋतो गच्छेत् गर्भस्तिष्ठति प्रथमेन वाहनं । द्वितीयेन पोषणं । तृतीयेन तर्पणम्। चतुर्थेन चरणं । पंचमेनातिप्रमोघं कर्मेत्याहुः।
इति श्रीवाघरभूषणमहाराज महिभुजा कृतिना रचितायां यजुर्मजयां पल्लवा समाप्तः।
6054. श्रीतन्त्रप्रयोगः
श्रीगणेशाय नमः ।। प्रथातः प्रयोगाश्च वक्ष्यामि प्रष्टौ पर्वतनदिनि । उपचार ब्रवीभ्यद्य न चाक्षयं दुरात्मने ॥१॥ स्तंभने मोहने चैव मारणाकर्षणे तया। बशीकारं तपाश्चर्य शांतिक पौष्टिकं तथा ॥२॥ एतेषां सापनं वक्ष्ये जगता हितकाम्यया । प्रभक्ताय न दातव्यं न द्रष्टव्यं कदाचन ॥ रवी उत्थाय शयनात् गत्वा प्रेतगृहातिक । मूलं साधक एवाशु अपेदयुतसंख्यया ॥ होमो जातीफलैः पुष्पैश्च घृतमिश्रतः।
शत्रुसैन्यादिदस्यूनो वा वादिनी स्तंभनं भवेत् ॥ पुनः यक्षिणीमंत्र: ॐ ह्रीं छीं क्लीं वो मा अनुरागिनी सिर फट् स्वाहा
विधी दिन ७ में ढाई लक्ष करना उसकी दासी पावेगी पीठ पीछे मावाज करेगी मंत्र जपना रात्रि को धूप दीप रक्तपुष्पं रक्तचंदन चोखा दीपक फुलेल कामगर अप सवा लक्ष पूरा करना जो उसकी दासी कहे सो करना। पूजन मष्टकमल का करना सिकं भवतु न संशयः।
CLOSING
OPENING
6069. सूर्यादिपञ्चायतनपद्धतिः
पार्वी वा लेख्यगा चेति मूत्तिस्थानानि सप्त वै ॥ ___ मत्स्यपुराणे तु पित्तलस्याप्युक्ता रीतिकाप्रतिमा कार्या गृहे उक्तप्रमाणतः।। प्रमाणमप्युक्तं तत्रंव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org