SearchBrowseAboutContactDonate
Page Preview
Page 722
Loading...
Download File
Download File
Page Text
________________ 80 COLOPHON OPENING CLOSING Catalogue of Sanskrit & Prakrit Manuscripts, Pt. III-B (Appendix) निर्माल्यं मस्तके धार्यं सर्वांगेषु विलेपनम् । नैवेद्यं चोपभुञ्जीत नत्त्वा तद् भक्तिशालिने ॥ हृदि रूपं मुखे नाम नैवेद्य मुदरे तथा । अगे चंदनपादि यस्य स्यान्मुक्त एव सः । इति नित्यपूजाविधिः ।। श्रीत्रिपुरायै नमः || COLOPHON Jain Education International 5934 बालार्चन पद्धतिः श्रीगणेशाय नमः ॥ श्रीगुरुभ्यो नमः । नवा श्रीत्रिपुरां बालां श्रीगुरू श्चैव भारतीम् । सवंतंत्रानुसारं च ज्ञात्वा गुरुमुखाम्बुजात् ॥ ॥ १ ॥ संहितादक्षिणामूर्तिस्तथा सौभाग्यवारिधिम् । निर्मथ्य विधिर्या सम्यक् वच्मि पूजनपद्धतिम् ||२|| तत्र श्रीमान् साधकः ब्राह्म मुहूर्ते उत्थाय रात्रिवासं परित्यज्य हस्तौ पादो प्रक्षाल्याचम्य शुद्धासने उपविश्य प्रातः कृत्यं कुर्यात् । तद्यथा । श्लेष ( ? ) मातृका दिकुलवृक्षेभ्यो नमः, इति नत्वा श्वेतं श्वेतविलेपमात्यवसनं वामेन रक्तोत्पलं, विभृत्याप्रियतरेण तरसा श्लिष्टं प्रसन्नाननम् । हस्ताभ्यामभयं वरं च दधतं शंभुस्त्ररूपं परं । हाला (घूर्णित) लोचनोत्पलयुगं ध्यायेच्छिरस्थं गुरुम् ॥ प्रतिगुह्यष्टमेतत्वं तेजस्तत्वे उपस्थितं । तत्ते दिशतु शिष्याय मंगलमभिषेकजम् । वायुतत्वे गवो नाम कुरुक्षेत्रं तु नाखलं । ततः कनखलो नाम (-) नश्चाट्टहासकः ॥ महेन्द्रभीम गुह्यातिगुह्याष्टकं तूपरिस्थितम् । तो दिशतु शिष्याय मंगलं अभिषेकजम् ॥ वस्त्रापदो रुद्रकोटिरविमुक्तो महालयः । गोकर्णी भद्रकरर्णश्च खरगोश्वः स्थापुरित्यदः ॥ २३ ॥ पवित्राष्टार्कमाकाशतस्य यत्परिकीर्तितम् । तत्ते दिशतु शिष्याय मंगलं अभिषेकजम् || २३॥ इति श्रीसभानंदसूनुरत्नगर्भज मया चंद्रविरचिते बालाचंनप्रदीपे अंतर्यजनादि - प्रायश्चित्तकथनं नाम नवमः प्रकाशः समाप्तोऽयं बालाचंनप्रदीपः । श्रीमत्रिपुरसुन्दर्पणमस्तु ।। श्रीरस्तु । श्री श्री ॥ श्री ॥ For Private & Personal Use Only श्री www.jainelibrary.org
SR No.018015
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages818
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy