SearchBrowseAboutContactDonate
Page Preview
Page 721
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) 79 विजयाख्यमिदं यंत्र पत्रे वा रूप्यपट्टके । कारयित्वा शुभे घस्र धारयेद् होमपत्रकम् ॥२८॥ COLOPHON ___इति विजययंत्रस्य कल्पं संपूर्णम् । लिखितं लेखक व्यास मेघराज । लि० नागौर मध्ये । ठो० माही दरवाजा बांठिया की पोल । संवत् २००४ का वैशाख सुदी १ मंगलवार शुभमस्तु ॥ OPENING 5928. बालापञ्चबारगप्रयोग: श्रीगणेशाय नमः ।। ॥ अथ बालापंचबाण-(प्रयोगः) श्रीपार्वत्युवाच- देवाधिदेव देवेश महारुद्र नमोस्तु ते । इदानीं श्रोतुमिच्छामि बालाबाणस्य लक्षणम् ॥१॥ श्रीमहादेव उवाच- लक्षं वारसहस्राणि वारितासि पुनः पुनः।। स्त्रीस्वभावान्मह देवि पुनस्त्वं परिपृच्छसि ।२।। अत्यंतगोपनीयं च बालाबाणस्य लक्षणम् । अथ वक्ष्ये बाणविद्या बालिकायाः सुदुल्लभाम् ॥३॥ यस्य विज्ञानमात्रण कर्ता हर्ता सदा शिवः । दामोदरश्चंद्रयुक्ता पाद्यं वाग्बीजमीरितम् ।।४।। य इदं बलिपूजायां तत्कार्यार्थसिद्धये । तस्य वै कार्यसिद्धिः स्यात् नात्र कार्या विचारणा ॥१॥ स एव साधकः श्रेष्ठः बालाभक्तो न संशयः । चिरंजीवी भवेत् सोऽपि बालाबाणस्य धारणात् ॥२॥ त्रिषु लोकेषु विख्यातः शत्रुपक्षक्षयंकरः । इति श्रीरुद्रयामले तंत्र' चितामणिप्रयोगे ईश्वरपार्वतीसंवादे बालापंचबाणः संपूर्णम् ॥ 5930. बालापूजनपद्धतिः श्रीगणेशाय नमः ॥ CLOSING COLOPHON OPENING अथ पूजनम् ।। स्ववामे त्रिकोणवृत्तं चतुरस्रात्मक मंडलं विलिख्य । जलकलशाधार. मंडलाय० इति संपूज्य अस्त्रक्षालितमाधारं संस्थाप्य वह निमंडलाय धर्मप्रदसकलात्मने श्रीबालायाः जलकलशाधाराय । तत्र अस्त्रक्षालितं पात्रं संस्थाप्य । अं० अर्कमंडलाय मसुप्रदद्वादशकलात्मने श्रीबालायाः जलकलशाय इति संपूज्य । (द)शांशं शतांशं सहस्रांशं वा तच्चरणोदकेन साद्धं समर्पयेत्ततः ततो निर्माल्यपुष्पांजलिमादाय लेह्यचोष्याभिमानादिताम्बूलं स्रग्विलेपनं निर्माल्यभोजनं तुभ्यं ददामि श्रीशिवाज्ञया इत्यनेन पुष्पांजलि दत्त्वा क्षमस्वेति विसर्जयेत् । इति निर्माल्यवासिनीपूजा। CLOSING Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018015
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages818
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy