SearchBrowseAboutContactDonate
Page Preview
Page 720
Loading...
Download File
Download File
Page Text
________________ 78 COLOPHON OPENING CLOSING Catalogue of Sanskrit & Prakrit Manuscripts, Pt. III-B ( Appendix) प्राकैस्तैश्चतुभिश्च द्रोणस्तु कथितो बुधैः, कुंभो द्रोणद्वयात्सूक्तः खारोद्रोणस्तु षोड़शः ।। इति श्रीविद्यानंदनाथेन शिवयोः प्रियसूनुना । कृते सौभाग्य रत्नाब्धावष्टाविंशतरंगकः ॥ इति भ्रष्टाविशस्त रंगः ॥ Jain Education International श्री शुभं भवतु । कल्याणमस्तु । 5717. स्फुटपत्रसंग्रहः It is a collection of stray leaves on mescelleneous subjects eg. Tantras, Mantras, Yantras, in various writings. The arrangement is irregular and writing indistinct. A few names are vivid as under: १. मनिकारिका, २. विजयाशोधनमंत्र, ३. षोडशोपचार विष्णुपूजनम्, ४. काकरुत- विचारः, ५. श्वेतार्कादिकरूपाः, ६. विष्णुपंजरस्तोत्रम् etc. 5752. कल्पसंग्रहः श्रीगणेशाय नमः ॥ श्रीश्वेतार्क कल्पो लिख्यते । वेतार्क कल्पं वक्ष्यामि सर्वकर्मकरं शुभम् । सप्तमी पुष्य नक्षत्र - सूर्यपुत्रण धीमता ॥१॥ सतश्चोत्पाटयेत च बलि दत्वा सगोघृतां । गन्धं पुष्पं च दीपं च धूपं च फलपूजनम् ॥२॥ मंत्रः कृत्वा समुद्धृत्य श्वेतार्क पूजयेशतः । इदं मंत्रं ॥ ॐ नमो भगवते सूर्याय ॐ ह्रीं ह्रीं ह्रीं ह्रीं ह्रौं ह्रः । ॐ सं जूं स्वाहा प्रनेन मंत्र मंत्रयित्वा समुद्धरेत् । प्रनेनैव प्रकारेण विधि समापयेत् गुरुविद्यागुरुaषी देवनिन्दापरायणः । दीर्घषी महादुष्ट: पंच हित्वा परो नरः ॥ २४ ॥ तस्य यंत्र न दातव्यं प्रारणैः कंठगतैरपि । चेद्दीयते तदा नित्यं पापभागी नरो भवेत् ॥२५॥ दश निरूप्य मुद्राभिः भिमबीभाजनं । ततस्तथा लेखकस्य कारयेद् रूपपट्टिकाम् ॥२६॥ लेखकाय च सौवर्णी लेखनी प्रददाति च । यथाम्नायं कारयित्वा पक्षकर्दमवारिणा ॥२७॥ For Private & Personal Use Only www.jainelibrary.org
SR No.018015
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages818
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy