SearchBrowseAboutContactDonate
Page Preview
Page 718
Loading...
Download File
Download File
Page Text
________________ 76 Catalogue of Sanskrit & Prakrit Manuscripts, Pt. III-B (Appendix) OPENING CLOSING 5636. सर्वार्थकल्पद्रमः श्रीगणेशाय नमः ।। श्रीनाथाघ्रिकजद्वन्द्व • रजोभूतिमदध्ययम् । सनुतां विमलं चैत्यं भक्तहस्कल्पभूरुहम् ।।१।। श्रीपराम्बापदाम्भोजयुगन्नौमि सुखास्पदम् । प्रत्यूहव्यूहशमनं स्वान्तध्वान्तविनाशनम् ।।२।। श्रीदुर्गानन्द्रसद्भक्तिलब्धकृत्या-पदाम्बुजम् । पराप्त भीमपञ्चास्यं प्रणमामि पुनः पुनः ॥३॥ पाथर्वणम्महाकृस्या सूत्तमा गिरं सञ्चयत् । नवव (स) गत्मिकं सार्थ सोसारं सप्तयोगकम् ॥४॥ प्रज्ञानतो ज्ञानतो वा कृत्स्नविद्यासु बुद्धिमान् । न कष्टम्प्राप्नुयाद् बीरो नैव तस्य पराभवः । क्षीराहारी जपेन्नित्यं ऋषिर्भवति निश्चयः। सबंपापं विधूयह ऋषिवत् प्रवरो भवेदिति ॥ दिक् वेदाग्नि-नन्द-भू-हीन-वर्षे वैक्रमिके शुभे। मार्मे कृष्णे बुधेऽम्यां लेखोऽयं पूर्णतामियात् ।। करूपान्यालोच्य लब्धानि विमृश्य गुरुप्रक्रियाम् । यावल्लब्ध यामलेषु यथाशास्त्रं यथामतिः॥ साधकानां हि सर्वार्थप्राप्तये कल्पभूरुहः । संग्रहो प्रषितोऽस्माभिस्तेन प्रीणातु श्रीशिवा ।। निगमार्णवसद्रत्नकल्पभूरुहवाशुभैः। पूजिता गुरवोऽमन्दम्मङ्गलं वितरन्तु नः ।। राधाकृष्णतनूद्भवो वसुमतीदेवो द्विवेदी गिरी, सारज्ञस्सरयूप्रसाद इति यच्छीमत्ययोध्यापुरि । सोऽयं संश्रित उत्तमे जयपुरे श्रीरामसिंहप्रभुस्वद् ग्रन्थमिमम्मनोहरतरजग्रन्थ सर्वार्थदम् ।। COLOPHON इति श्रीमत्साकेतपुरस्थायिद्विवेदिवंशोद्भवराधाकृष्णतनूद्भवेन सरयूप्रसादशमंणाऽपरनाम्ना श्रीमद्देशिकवय॑श्रीमद्दुर्गानन्दनाथचरणसरोजान्सेवासिना सरस्वस्यानन्दनाथेन संगृहीतत्सर्वार्थकल्पद्र मः ।। समाप्तः । संवत् १९३४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018015
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages818
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy